SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८] सिद्धान्तकौमुदी। [पूर्वकृदन्तदीर्घः स्याहादेशो यस्तकारस्तदादावुत्तरपदे । 'खरि च' (सू १२१) इति चवंमानयास्सिद्धम् । नीत्तम् । सूत्तम् । 'घुमास्था-' (स २४६२) इतीत्वम् । धेट , धीतम् । गीतम् । पीवम् । 'जनसन-' (स २५०४) इत्यावम् । जातम्। सातम् । खातम् । ३६८० अदो जग्घिय॑षि किति । (२-४-३६) ख्यविति लुप्तसक्षमीकम्। अदो जग्धिः स्याल्ल्यपि तादौ किति च । इकार उपा. रणार्थः । त्वम् । 'झरो झरि-' (सू७१)। जग्धः 'मादिकमणि कः कर्तरि च' (सू ३०१३)। प्रकृतः कटं सः । प्रकृतः कटस्तेन । 'निष्ठायामण्यदर्थे' (स उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते, तदादिविधिः। द इति षष्ठीति इत्यत्रान्वेति । तथा च दाधातोरादेशोः यस्तकारः तदादौ उत्तरपदे इति लभ्यते, तदाह इगन्तेत्यादि । ननु नि दा त इति स्थिते 'अच उपसर्गात्तः' इति दकारादाकारस्य तकारे दकारस्य 'खरि च' इति चत्वें प्रकृतसूत्रेण उपसर्गस्य दीर्धे नीत्तमिति रूपं वक्ष्यति । तदयुक्तम् । दीर्घ कर्तव्ये चर्वस्यासिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाभावा. दित्यत आह खरि चेति चर्वमाश्रयात् सिद्धमिति । दादेशतकारमाश्रित्य विधीयमाने दीर्घ चत्वं नासिद्धम् , चर्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थः। सूत्तमिति तु चिन्त्यम् , 'गतिश्च' इति सूत्रभाष्यवार्तिकयोः सुदत्तमित्यत्र 'अच उपसर्गात्तः' इति तत्वे कर्तव्ये सोरुपसर्गत्वं नेति प्रपञ्चितत्वात् । अथ धेडगापाधातुभ्यः के श्राह घुमास्थेति । धीतमिति । 'दधातेहिः' इत्यत्र श्लुविकरणग्रहणान हिनावः ।, अदो जग्धिः । धत्वमिति । जग्ध् त इति स्थिते 'झषस्तथो:-' इति तकारस्य धकार इत्यर्थः । झरो झरि इति । अनेन पाक्षिको धकारलोप इत्यर्थः। आदि. कर्मणि क्त इति । व्याख्यातं प्राक् । उदाहरणान्तरविवक्षया पुनरुपन्यासः । प्रकृतः कटं स इति । कर्तुमारब्धवानित्यर्थः । कटस्य कर्मणः अनभिहितत्वाद् द्वितीया । कर्तुरभिहितत्वात् तच्छन्दात्प्रथमा। चकाराद्भावे कर्मणि चेत्युक्तम् । तत्र कर्मण्युदाहरति । प्रकृतः कटस्तेनेति । प्रक्षीणः स इति । श्रादिकर्मणि क्तः । भिप्रेत्य व्याचष्टे, इगन्तोपसर्गस्येत्यादिना । ननु चर्वस्यासिद्धत्वादादेशतकारो नास्तीत्यत आह आश्रयात्सिद्धमिति । 'अतो रोः-' इत्युत्वं प्रति रुत्ववदिति भावः । धीतमिति । 'दधातेहिः' इत्यत्र लुग्विकरणस्य निर्देशाद् धेट पान इति भ्वादेहिन भवति, नापि दत् 'दो दरोः' इति द इत्युपादानादिति भावः + उच्चा. रणार्थ इति । इदित्त्वे तु नुम् स्यादिति भावः। घत्वमिति । "झषस्तथोः-' इत्यनेन 'झरो झरि-' इत्यनेन पाक्षिको धलोप इत्यर्थः । इदानीं क्लार्थान्प्रपञ्चयति आदिकर्मणीति । व्याख्यातम् । प्रकृतः कटमिति । कटं कर्तुमारब्धवानित्यर्थः।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy