SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] मरवीचन्द्र कलासहिता । [ ६२६ 1 तीर्थप्रोथयूथथानि नपुंसके च । चात्पुंसि । अयं तीर्थः । इदं तीर्थम् । ७४ नोपधः । प्रदन्तः पुंसि । इनः । फेनः । ७५ जघनाजिन तुहिनकाननवनवृजिनविपिन वेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके । पूर्वस्यापवादः । ७६ मानयानाभिधानन लिन पुलिनोद्यानशयनासनस्थानचन्दनालानसमान भवनवसन संभावनविभावनविमानानि नपुंसके च । चात्पुंसि । अयं मानः । इदं मानम् । ७७ पोपधः । प्रदन्तः पुंसि । यूपः । दीपः । ७८ पापरूपोडुपतल्पशिल्पपुष्पसमीपान्तरीपाणि नपुंसके । इदं पापमित्यादि । ७६ शूर्प कुतप कुणद्वीपविटपानि नपुंसके च । श्रयं शूर्पः । इदं शूर्पमित्यादि । ८० भोपधः । स्तम्भः । ८१ तलभं नपुंसकम् । पूर्वस्यापवादः । ८२ जृम्भं नपुंसके च । जृम्भम् । जृम्भः । ८३ मोपधः । सोमः । भीमः । ८४ रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके। इदं रुक्ममिध्यादि । ८५ संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च । चात्पुंसि । अयं संग्रामः । इदं संग्रामम् । ८६ योपधः । समयः । हयः । ८७ किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । स्पष्टम् । ८८ गोमयकषाय मलयान्वयाव्ययानि नपुंसके च । गोमयः । गोमयम् । ८६ रोपधः । पुरः । अङ्कुरः । ६० द्वाराग्रस्फारतवक्रवपक्षिप्रक्षुद्रनारतीरदूर कृच्छ्ररन्ध्राश्रश्वभ्रमीरगभीरक्रूरविचित्रकेयूरकेदारोदराजन शरीरकन्दरमन्दारपञ्जराजरजठराजिरवैरचामर पुष्कर गहर कुहर कुटी र कुली रचत्वर काश्मीरनीरास्त्ररशिशिर तन्त्रयन्त्रनक्षत्रक्षेत्रमित्रकलत्र चित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्र पात्रच्छत्राणि नपुंसके । इदं द्वारमित्यादि । ६१ शुक्रमदेवतायाम् । इदं शुक्रं रेतः । १२ चक्रवज्रान्धकारसारावारपारक्षीर तोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च । चात्पुंसि । चक्रः । चक्रमिष्यादि । ६३ षोपधः । वृषः । वृषः । ६४ शिरीपर्जीषाम्बरीषपीयूष पुरीषकिल्विषकल्माषाणि नपुंसके । ६५ यूषकषमिषविषवर्षाणि नपुंसके च । चात्पुंसि । अयं यूषः । इदं यूषमित्यादि । ६६ सोपधः । वत्सः । वायसः । महानसः । ६७ पनसबिसबुस साहसानि नपुंसके । ६८ चमसांसर सनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च । इदं चमसम् । श्रयं चमस इत्यादि । ६६ कंसं निर्देशात् 'नपुंसके च' इत्यस्य संबन्धः । श्रप्राणिनि वाच्ये कंसशब्द इत्यर्थः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy