SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ ] सिद्धान्तकोमुदी। [ उणादि. सुन्दरयोस्त्रिषु' इति रन्तिदेवः 'कोकतेर्वा कुक् (च), (ग १११ ) कुक्कुरः, कुकुरः । ४२ असेरुरन् । असुरः। प्रज्ञायण, प्रासुरः । ४३ मसेश्च । पञ्चमे पादे 'मसेरूरन्' इति वच्यते । 'मसूरा मसुरा व्रीहिप्रभेदे परययोषिति' 'मसूरा मसुरा वा ना वेश्यावीहिप्रभेदयोः' । मसूरी पापरोगे स्यादुपधाने पुनः पुमान्' 'मसूरमसुरौ च द्वौ' इति विश्वः। ४४ शावशेराप्तौ। शु इत्याश्वर्थे । श्वशुरः । 'पतिपरन्योः प्रसूः श्वश्रूः श्वशुरस्तु पिदा तयोः' इत्यमरः । ४५ अवि. मह्योष्टिषच् । भविषः। महिषः । ४६ अमेर्दीर्घश्च । 'आमिषं स्वस्त्रियां मांसे तथा स्थानोग्यवस्तुनि।' ४७ रुहेवृद्धिश्च । 'रङ्कुशम्बररौहिषाः' । 'रोहिषो दित्वादिति । कोकतेर्वा कुक । कुकुरः कुक्कुर इति रूपद्वयम् । वाग्रहणात्कुको वैकल्पिकत्वात् । असेरुरन् । असुर इति । उरचि प्रकृते उरविधानात् स्वरे भेदः । आसुर इत्यत्र प्रक्रियामाह प्रज्ञाद्यणिति । स्वार्थिकोऽणिति भावः । मसेश्च । मसी परियामे। उरनिति शेषः । मसुरा इति रूपम् । मसूरा इति शब्दं साधयति मसेरूरनिति वक्ष्यत इति । शावशेराप्तौ । शु इति कृताकारलोप पाशुशब्दः तस्मिन्नुपपदे अशू व्याप्तावित्यस्माद् उरन् श्राप्तौ गम्यमानायामित्यर्थः । श्वशुर इति रूपम् । अमरकोशमाह पतिपन्योरिति । अविमह्योष्टिषच । अव रक्षणे, मह पूजायामाभ्यां टिषच् प्रत्ययो भवति । टचावितौ। टित्त्वं डीबर्थम् । अविषः अविषी महिषः महिषी । अमेर्दीर्घश्च । श्रमधातोष्टिषच् भवति, प्रकृतेरकारस्य दीर्घश्च भवति । आमिषमिति रूपम् । रुहेवृद्धिश्च । रुह बीजजन्मनि इत्यस्मात् टिषच् पापरक्षसोः । कर्बुरा कृष्णन्तायां शबले पुनरन्यवत्' इति मेदिनी। बन्धूरबन्धु. राविति । बन्ध बन्धने । कुक्कुर इति । कुक आदाने । 'कुक्कुरः कुकुरो मतः' इति हट्टचन्द्रः । 'कुक्कुरः सारमेये ना प्रन्थिपणे नपुंसकम्' इति मेदिनो। अत सातत्यगमन आदिदीघः । आतुरः । वा गतिगन्धनयोः । गुगागमः । 'वागुरा मृगवधिनी' इत्यादिरपि ज्ञेयम् । असेः। असु क्षेपणे। मसेश्च । मसी परिणामे । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पापरोगे स्यादुपधाने पुनः पुमान्' इति मेदिनी। शावशेः । शु इति कृताकारलोप आशुशब्दस्तस्मिन्नुपपदे श्राप्ती गम्यमानायाम् अशु व्याप्तावित्यस्माद्धातोरुरन्स्यात्, श्वशुरो दम्पत्योः षिता । 'पतिपन्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः । अवि । अव रक्षणादौ । मह पूजायाम् । अविष इति । राजा समुदश्च । महिषो महात् । 'तुरीयं धाम महिषो विवक्ति' 'उत माता महिषमन्ववेनत्' । टित्त्वान्कीए । महिषी राजपत्नी । रुहेः । रुह बीजजन्मनि प्रादुर्भावे च । 'रौहिषो मृगभेदः स्यादौहिषं च तृणं मतम्'
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy