SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता [३२६ (३-३-७३) पाहायन्तेऽस्मिन्नित्याहवः । युद्धे किम् । श्राह्वायः । ३२५१ निपानमाहावः । ( ३-३-७४ ) प्रायूर्वस्य ह्वयते : संप्रसारणमवृद्धिश्चो. दकाधारश्चेद्वाच्यः । 'पाहावस्तु निपानं स्यादुपकूपजलाशये' । ३२५२ भावेऽनुपसर्गस्य । (३-३-७५ ) अनुसर्गस्य ह्वयतेः संप्रसारणमप् च स्या भावे । हवः । ३२५२६ हनश्च वधः । (३-३-७६ ) अनुपसर्गाद्धन्तर्भावे अप्स्यात् । वधादेशश्चान्तोदात्तः । 'वधेन दस्युम्' । चाद्ध । घातः । ३२५४ मूर्ती घनः ३-३-७७ ) मूर्तिः काठिन्यं तस्मिन्नाभिधेये हन्तेरप्स्यात् , घन. श्चादेशः । अभ्रधनः । कथम् 'सैन्धवघनमानय' इति । धर्मशब्देन धर्मी लच्यते। ३२५५ अन्तर्घनो देशे। (३-३-७८) वाहीकग्रामविशेषस्य संज्ञेयम् । अन्तर्घणः इति पाठान्तरम् । ३२५६ अगारैकदेशे प्रघणः प्रघाणश्च । ( ३-३-७६ ) द्वारैकदशे द्वौ प्रकोष्ठौ (अलिन्दौ ) प्राभ्यन्तरो बाह्यश्च । तत्र बाझे प्रकोष्ठे निपातन मिदम् । प्रविशद्भिर्जनः पादः प्रकर्षण हन्यते इति प्रघणः प्रघाणः । कर्मण्यप् पक्षे वृद्धिः। ३२५७ उद्धनोत्याधानम् । (३-३-८०) युद्धे वाच्य इत्यर्थः । निपानमाहावः । आहाव इति निपात्यते निपानं चेद्वाच्यमित्यर्थः । पालितमाह-अापूर्वस्येति । हनश्च । चकारो व्युत्क्रमः । तदाह-वधादेशश्चेति। अन्तोदात्त इति । सूत्रे वध इत्यन्तोदात्तस्योचारणादिति भावः । यद्यपि स्वतन्त्रवधेरेव 'घञर्थे कविधानम्' इत्येव सिध्यति तथाप्यनुपसर्गादिति विशषं वक्तुमिदम् । वस्तुतो वधिः स्वतन्त्रो नास्त्येवेति शब्देन्दुशेखरे । वधेन दस्युमिति । ऋग्वेदस्थोऽयं मन्त्रः स्वरप्रदर्शनाय पठितः । घात इति । हनस्तोऽचिरागलोः' इ ते तत्वम् । 'चजोः' इति कुत्वम् । मूर्ती घनः। अभ्रघन इति । अभ्रस्य काठिन्यमित्यर्थः, भाव इत्यनुवृत्तेः । कथमिति । सैन्धवकाठिन्यस्यानयनान्वयासंभवादिति भावः। समाधत्ते धर्मशब्देनेति । अन्तर्घनो देशे। देशविशेषे वाच्ये अन्तरित्युपपदे हन्तेरप् प्रकृतेर्घनादेशश्चेत्यर्थः । निपातनात् 'पूर्वपदात्संज्ञायाम्' इति णत्वाभावः । अगारैकदेशे । अगारैकदेशशब्देन अगारैकदेशविशेषो विवक्षितः, व्याख्यानात् । तदाहद्वारैकदेश इत्यादि । प्रकोष्टौ दीर्घचतुरश्रधिष्ण्यौ तौ अलिन्दनामानौ प्रवेशयोग्यौ । उद्धनोऽत्याधानम् । अत्याधानं वाच्य चेद् मित्यन्ये । हनश्च वधः। अन्तोदात्त इति । सूत्रे वधशब्दोऽन्तोदात्ततयोचारित इति भावः । अगारैक । 'प्रघाराप्रघणालिन्दा बहिरप्रकोष्ठके' इत्यमरः सङ्घोद्धी । 'मतल्लि कामचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनि' इत्यमरः । द्वितः । अयमिति । अतएव पाकेन नित्तमिति विगृह्यते नतु पक्केनेति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy