SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्वबोधिनीसहिता। [१०१ (७-२-२१) 'वृह वृद्धि वृद्धौ। निपातनं प्राग्वत् । परिवृहितः परिहितोऽन्यः । ३०६२ कृच्छ्रगहनयोः कषः । (७-२-२२) कषो निष्ठाया इएन स्यादेवयोरर्ययोः । कटं दुःखं तस्कार । 'स्थात्कष्टं कुष्मामीलम्' । कष्टो मोहः । कष्टं शाबम् । दुरवगाहमित्यर्थः। कषितमन्यत् । ३०६३ घुषिरविशन्दने । (७-२-२३) घुषिर्निछायामनिट् स्यात् । घुष्टा रज्जुः । प्रविशब्दने किम्-धुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः। ३०६४ अर्देः संनिविभ्यः। (७-२-२४) एतत्पूर्वादर्देनिहाया इएन स्यात् । समयः। न्यणः । व्यर्थः । परिवृढः। प्राग्वदिति । तकारढत्वस्य हलोपत्य चेत्यर्थः । कृच्छ्रगहनयोः। कृच्छ्रशब्दो दुःखे तत्कारणे च वर्तते । कष्टं दुःखं तत्कारणं चेति । स्यात् कष्टं कृच्छ्रमाभीलम्' इत्यमरकोशवाक्यम् । दुःखकारणे उदाहरति कष्टो मोह इति । गहने उदाहरति कष्टं शास्त्रमिति । गहनशब्दं विवृणोति दुरवगाहमिति । घुषिरविशब्दने । घुष्टा रज्जुरिति । उत्पादितत्यर्थः । प्रायामितेति वा । शब्देन अभिप्रायप्रकाशनं. विशब्दनम् , तदाह शब्देनेति । अर्दैः संनिविभ्यः। समर्ण इति । सम् अर्द त इति स्थिते 'रदाभ्याम्-' इति निष्ठातस्य पूर्वदकारस्य लोपेनैव सिद्धमिति तस्य ढत्वं हस्य लोपश्च न निपात्यतामिति चेन्मैवम् । तथाहि सति ढलोपस्यासिद्धत्वेन दढिमेत्यत्र 'र ऋतो हलादेर्लघोः' इति रभावो न स्यात् , परिद्रढय्य गत इत्यत्र 'ल्यपि लघुपूर्वात्' इत्ययादेशो न स्यात् . परिदृढस्यापत्यं पारिदृढी कन्येत्यत्र गुरूपोत्तमलक्षणः ध्यङ् स्यात् । अतोऽसिद्धत्वनिवृत्तये हलोपो निपात्यत इति भाष्यादौ स्थितम् । अतएव 'दलोपे-' इति सूत्रे अणः किं दृढ इति प्राचो प्रन्थस्य प्रामादिकतामभिप्रेत्य तृढो वृढ इति प्रत्युदाहृतम् । प्रभो। निपा. तनमिति । हलोपे प्रयोजनमपि बढिमा परिवढय्येत्यादिसिद्धिरिति प्राग्वदेव बोध्यम् । कृच्छगहनयोः । कृच्छं दुःखं तत्कारणं च लक्षणया गृह्यते, कषतिहिसार्थः । कष्टो मोह इति । दुःखहेतुरित्यर्थः । घुषिरवि। घुषिरविशब्दार्थ इति भ्वादिः, घुषिरविशब्दन इति चुरादिः, द्वयोरपि सामान्येन प्रहणम् । ननु विशब्द. नाघुिषेश्चुरादिणिचा भाव्यं ततश्च णिचो व्यवधानाद् घुषेः परा निष्ठा नास्तीति कथमिनिषेधप्रसङ्गः, किं च विशब्दने त्विनिषेधाभावारिणच्युपधागुणे 'निष्ठायां सेटि' इति णिलोपे च घोषितं वाक्यमित्यपि स्यादिति चेत् । अत्राहुः-एवं तर्हि विशब्दनप्रतिषेध एव ज्ञापकः विशब्दनार्थस्य चुरादिणिजनित्य इति नास्त्युक्तदोष इति दिक् । अभेः । विशेषेण दूरं विदूरं ततोऽन्यदविदूरं तस्य भाव पाविदूर्यम् । ब्राह्मणादित्वात्ष्यञ् । अस्मादेव निर्देशाद् 'न नअपूर्वात्तत्पुरुषात्-'
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy