SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ६४२ ] सिद्धान्तकौमुदी परिशिष्टे तमिलादयस्तद्धित एधापर्यन्ताः [ ५ । ३ । ७ - ४६ ] शस्तसी कृत्वसुच् सुच् नास्थालौ । व्यर्थाश्च । [ श्रथ ] अम् आम् प्रताम् प्रतान् प्रशान् । श्राकृतिगणोऽयम् । तेनान्येऽपि । तथाहि माङ् श्रम् कामम् [ प्रकामम् ] भूयस् परम् साक्षात् साचि ( सावि ) सत्यम् मंक्षु संवत् अवश्यम् सपदि प्रादुस् विस् अनिशम् नित्यम् नित्यदा सदा अजस्रम सन्ततम् उषा ओम् भूर्भुवर् झटिति तरसा सुष्ठु कु असा मिथु मिथु ) विथक् भाजक् अन्वक् चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरात् श्रस्तम् आनुषक् अनुषक् अनुषट् अम्नस् ( अम्भस् ) अनर् ( अम्भर ) स्थाने वरम् दुष्ठु बलात् शु श्रर्वाक् शुदि वदि इत्यादि । तसिलादयः प्राक्पाशपः [ ६ । ३ । ३६ ] शस्त्रभृतयः प्राक्समासान्तेभ्यः [ ४ । ४ । ४३ – ६८ ] मान्तः कृत्वोर्थः । तसिवती । नानाञाविति ॥ इति स्वरादिः ॥ २ ॥ २० चादयोऽसत्त्वे ( १ - ४ - ५७ ) । च वा ह अह एव एवम् नूनम् शश्वत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चण् कच्चित् यत्र तत्र नह हन्त माकिम् माकीम् माकिर् नकिम् नकीम् नकिर् कीम् माङ् नञ् तावत् यावत् त्वा स्वै द्वै वै रै [ रे ] श्रौषट् वौषट् स्वाहा स्वधा ओम् तथा तथाहि खलु किल अथ सुष्टु स्म अ इ उ ऋ लृ ए ऐ ओ औ आदह उञ् उकञ् वेलायाम् मात्रायाम् यथा यत् तत् किम् पुरा वधा ( वध्वा ) धिक् हाहा है है ( हहे ) पाट् प्याट् श्रहो उताहो हो हो नो (नौ) अथो ननु मन्ये मिथ्या असि ब्रूहि तु नु इति इव वत् वात् वन बत [ सम् वशम् शिकम् दिकम् ] सनुकं छंवट् ( छंबद्) शङ्के शुकम् खम् सनात् सनुतर् नहिकम् सत्यम् ऋतम् श्रद्धा इद्धा नोचेत् नचेत् नहि जातु कथम् कुतः कुत्र अव अनु हा हे [ है ] आहोस्वित् शम् कम् खम् दिष्ट्या पशु नट् सह [ अनुषट् ] आनुषक् अङ्ग फट् ताजक् भाजक् श्रये श्ररे वाद ( चाटु ) कुम् खम् घुम् श्रम् ईम् सीम् सिम् सिम् सि वै । उपसर्गविभक्तिस्वर प्रतिरूपकाश्च निपाताः । श्राकृतिगणोऽयम् । इति चादयः ॥३॥ 1 २१ प्रादयः (१-४-५८ ) । परा अप सम् अनु व निस् निर् दुस् दुर् विश्र निधि अपि अति सु उद् अभि प्रति परि उप । इति प्रादयः ||४|| ७६२ ऊर्यादिच्विडाचश्च (१-४-६१ ) । ऊरी उररी तन्थी ताली ताली वेताली धूली धूसी शकला संशकला ध्वंसकला भ्रंसकला गुलुगुधा सजूस् फल फली विक्की की आलोष्ठी केवाली केवासी सेवासी पर्याली शेवाली वर्षाली अत्यूमा वश्मशा मस्मसा मसमसा श्रौषट् श्रौषट् वौषट् वषट् स्वाहा स्वधा बन्धा प्रादुस् श्रत् अविस् । इत्यूर्यादयः ||५||
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy