SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ गणपाठः । [६४३ ७७५ साक्षात्प्रभृतीनि च (१-४-७४)। साक्षात् मिथ्या चिन्ता भद्रा रोचना श्रास्था अौ अद्धी प्राजर्या प्राजरुहा बीजर्या बीजरुहा संसर्या अर्थे लवणमें उऐम् शीतम् उदकम् आर्द्रम् अग्नौ वशे विकसने प्रसहने प्रतपने प्रार्दुस् नमस् । आकृतिगणोऽयम् । इति । साक्षात्प्रभृतयः ॥६॥ इति प्रथमोऽध्यायः। द्वितीयोऽध्यायः। ६७१ तिष्ठद्गुप्रभृतीनि च (२-१-१७) तिठद्गु वहद्गु अायतीगवम् खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृतयवम् संह्रियमाणयवम् संहृतबुसम् संहियमाणबुसम् समभूमि समपदाति सुषमम् विषमम् दुःषमम निःषमम् अपसमम आयतीसमम् [प्रौढम् ] पापसमम् पुण्यसमम् प्राहम् प्ररथम् प्रमृगम् प्रदक्षिणम् [अपरदक्षिणम् ] संप्रति असंप्रति । इच्प्रत्ययः समासान्तः । [५।४11:0॥५।४।१२८] ॥ इति तिष्ठद्गुप्रभृतयः ॥७॥ ७१७ सप्तमी शौण्डैः (२-१-४०)। शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर अधि पटु पण्डित कुशल चपल निपुण । इति शोएडादयः॥८॥ ७२५ पात्रेसमितादयश्च (२-१-४८) पात्रेसमिताः पात्रेबहुलाः उदुम्बरमशकः उदुम्बरकृमिः कूपकच्छपः अक्टकच्छपः कूपमण्डूकः कुम्भमण्डूकः उदपानमण्डूकः नगरकाकः नगरवायसः मातरिपुरुषः पिण्डीशूरः पितरिशूरः गेहेशुरः गेहेनर्दी गेहेक्ष्वेडी गेहेविजिती गेहेव्याडः गेहेमेही गेहेदाही गेहेदृप्तः गेहेधृष्टः गर्भतृप्तः पाखनिकवकः गोष्टेशूरः गोष्ठेविजिती गोष्ठेक्ष्वेडी गोष्ठेपटु गोष्ठेपण्डितः गोष्ठेप्रगल्भः कर्णेटिरिटिरा कर्णेचुरुचुरा । प्राकृतिगणोऽयम् । इति पात्रेसमितादयः॥६॥ ७३५ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे। (२-१-५६) व्याघ्र सिंह ऋक्ष ऋषभ चन्दन वृक वृष वराह हस्तिन् तरु कुञ्जर रुरु पृषत् पुण्डरीक पलाश कितव । इति व्याघ्रादयः॥१०॥ आकृतिगणोऽयम् । तेन । मुखपद्मम् मुखकमलम् करकिसलयम् पार्थिवचन्द्रः इत्यादि ॥ ५ ॥ ७३८ श्रेण्यादयः कृतादिभिः । (२-१-५६) (१) श्रेणि एक पूग मुकुन्द राशि निचय विषय निधन पर इन्द्र देव मुण्डभूत श्रमण वदान्य अध्यापक अमिरूपक ब्राह्मण क्षत्रिय [ विशिष्ट ] पटु पण्डित कुशल चपल निपुण कृपण ॥ इत्येते श्रेण्यादयः॥ ११॥ (२) कृत मित मत भूत उक्त [ युक्त ] समाज्ञात
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy