SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १७० ] सिद्धान्तकौमुदी । [ उणादि तरत्यादिभ्यश्च । तरङ्गः । लवङ्गम् । ११८ विडादिभ्यः कित् । विडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुखं च । ११६ सृवृञर्वृद्धिश्च । सारङ्गः । वारङ्गः खङ्गादिमुष्टिः । १२० गन्गस्यद्योः । गङ्गा । श्रद्गः पुरोडाशः । १२१ छापू गतौ इत्यस्मादङ्गच् प्रत्ययः पक्षिणि वाच्य इत्यर्थः । पतङ्ग इति । 'पतङ्गः शलभ शालि भेदे पत्तिसूर्ययोः' इति मेदिनी । तरत्यादिभ्यः । श्रङ्गच् इत्यनुवर्तते । तरत्यादिभ्यो धातुभ्यः अङ्गच् प्रत्ययः स्यादित्यर्थः । तरतीति । तृ प्लवनतरणयोरित्यस्य श्तिपा निर्देशः । लवङ्गमिति । लूञ् छेदने इत्यस्मादङ्गच् । श्राकृतिगणोsयम् । बिडादिभ्यः कित् । बिड श्राक्रोश इत्यादिभ्यो धातुभ्यो जायमानः श्रङ्गच्प्रत्ययः किद्भवतीत्यर्थः । बिडङ्ग इति । कित्त्वान्न गुणः । ' बिडङ्गत्रिष्वभिज्ञे स्यात्कृमिघ्ने पुंनपुंसकम् ' इति मेदिनीकारः । मृदङ्ग इति । मृद चोदे इत्यस्मात्प्रत्ययः । तस्य कित्त्वान्न गुणः । कुरङ्ग इति । प्रत्यये परत उत्वं साधयति बाहुलकादिति । कुर शब्दे इत्यस्मात्प्रत्यये तु महल्लाघवम् । सृवृजोर्वृद्धिश्च । सृ गतौ, वृञ्, वरणे, आभ्यामङ्गच् प्रत्ययः प्रकृतेर्धातोर्वृद्धिश्वेत्यर्थः । सारङ्ग इति । ‘सारङ्गः पुंसि हरिणे चःतके शबले त्रिषु' इति मेदिनी । गन् गम्यद्योः । गम्लु तौ, अद भक्षणे, आभ्यां गन्प्रत्ययः स्यात् । गङ्गा । श्रद्रः । बाहुलकादङ्गादयोऽपि । श्रमधातोर्गन् प्रत्ययः । छापूखडिभ्यः कित् । छो छेदने, पू पवने, खड 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्लीबं सूते' इति मेदिनी । सूते पारद इत्यर्थः तरत्या । तॄ प्लवनतरणयोः । लूञ छेदने । तरङ्ग ऊर्मिः । ' तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः' इति विश्वः । 'लवङ्गं देवकुसुमे' श्राकृतिगणोऽयम् । विडादिभ्यः । विड आक्रोश, मृद क्षोदे, कृ विक्षेपे, एभ्यो ङ्गच् किंत्स्यात् । विडङ्ग ओषधिविशेष इति उज्ज्वलदत्तः । 'विडङ्गः कृमिसंघने विडङ्गो नागरेन्यवत्' इति विश्वः । 'विडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिघ्ने पुंनपुंसकम्' इति मेदिनी । 'मृदङ्गः पटहे घोषे' इति च । कुरङ्गो मृगविशेषः । बाहुलकादुत्वं चेति । कुर शब्दे इत्यस्मादङ्गच् । तस्य कित्वेन गुणाभाव इत्यन्ये । सृवृञः । सृ गतौ, वृञ् वरणे । 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे । शबले त्रित्रु' इति मेदिनी । बाहुलकाद नृ नये 1 अथ नारङ्गः पिप्पलो रसे | यमजप्राणिनि विटे नागरङ्गद्रमेऽपि च' इति मेदिनी । गन् गम्य । गम्लृ गतौ श्रद भक्षणे, बाहुलकादम गत्यादिषु । श्रस्मादपि गन् । 'अङ्गं गात्रान्तिकोपायप्रतीकेष्व प्रधानके । अतो देशविशेषः स्यादङ्गसंबोधनेऽव्ययम्' इति विश्वः । गात्रे प्रतीकोपाययोः पुंभूम्नि नीति । क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके' इति मेदिनी । छापू । हो छेदने, पूङ् पवने, खड भेदने ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy