SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३६६ ] सिद्धान्तकौमुद। [वैदिकीप्रक्रिया धुरि दक्षिणायाः । दक्षिणस्यामिति प्राप्ते चषालं ये अश्वयूपाय तक्षति । तक्षन्तीति प्राप्ते | उपग्रहः परस्मैपदारमनेपदे । ब्रह्मचारिणमिच्छते। इग्छतीति प्राप्ते । प्रतीपमन्य अभियुध्यति । युध्यत इति प्राते | मधोस्तृप्ता इंगसते । मधुन इति प्राप्ते | नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः । वियूयादिति प्रासे | कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लुट् । तमसो गा अदुचत् । अधुतदिति प्रासे | मित्र वयं च सूरयः । मित्रा वयमिति प्राप्ते । स्वरव्यत्ययस्तु वच्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अरिव. षये अच् । अवहे विशेषः । यङो यशब्दादारभ्य “लिङयाशिष्यङ्' (३४३४) इति डकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्क एव। ३४३४ लिङ्याशिष्यङ् । (३-१-८६) प्राशीनिकि परे धातोरङ् स्याच्छन्दसि । 'वच उम्' व्यत्ययो बहुलप्रहणेनैव सिध्यति तस्माद्बहुलग्रहणं कृतमित्यर्थः । वियूया इति । यु मिश्रण विपूर्वः । आशिषि लिङ् । आधास्यमानेनेति । प्राङ्पूर्वाद्दधातेः 'लुटः सद्वा' इत्यनेन शानजादेशः । 'स्यतासी' इति स्यः। 'आने मुक्' इति मुक् । मित्र वय मिति । दीर्घस्य ह्रस्वव्यत्ययः। स्वरव्यत्ययस्त्विति । गवामिव श्रियस' इत्यत्र 'तुम' इत्यनेन क्सेनि कृते नित्यादि' इत्यायुदात्त प्राप्ते व्यत्ययेन मध्योदानता। कृत्तद्धितानामिति । 'तेन दीव्यति' इत्यादौ विधीयमानानां ठगादीनां देवनादिकर्तृत्वादेवमुक्तम् । न विह कारकवाचित्वेऽप्याग्रहः कृत्तद्धितमात्रे तात्पर्यात् । तथा च किमो विहितोऽतिर्यच्छब्दादांपे भवति । 'त्वं वेत्थ यति ते जातवेदः' । 'विश्वेदेवासो मरुतो यातिष्ठन' । अन्नादायेति । अन्नमत्तीत्यन्नादस्तस्मै अन्ने कर्मण्युपपदेऽदेः कर्मण्यणि प्राप्तेऽच् । अवग्रह इति । अणि कृते अन्न आदायेति, अचि तु अन्न अदायेति भावः। श्रादत्ते इति बहुलं, तस्य भावो बाहुलकम् । मनोज्ञादित्वाहुञ् । दक्षिणाया इत्यत्र स्याडभावश्छान्दसत्वात् । उपग्रहपदेन लादेशव्यङ्ग्यं स्वार्थत्वपरार्थत्वादि । तत्प्रतीतिनिमित्तलादेशोप्युपग्रहपदेनोच्यते इत्याशयेनाह । उपग्रह इत्यादि । मधुन इति प्राप्ते इति । अमृतक्षीरयोर्वाचको मधुशब्दो नित्यक्तीब इति भावः । वियूयादिति 'यु मिश्रणे' विपूर्वः । विशेष इति । अचि अन्न अदायेत्यवग्रहः, अणि आदायेति स्यात् । 'न लक्षणेन पदकाराः' इति न्यायेनाऽत्र फलान्तराऽभावाद्यत्ययफलं चिन्त्यम् । लिङ्याशिष्यङ् । स्था-गा-गमि-वचि-विदि-शकि-रुहिष्वेवायम विकरण:
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy