SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः ] सुबोधिनी शेखरसहिता। [३६७ (२४५४) । मन्त्रं वोचेमामये । दृशेरग्वक्तव्यः । पितरं च दृशेयं मातरं च । अङि तु 'ऋदृशोऽङि' (२४०६) इति गुणः स्यात् । ३४३५ छन्दस्युभयथा। (३-४-११७) धास्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु स्वा सुष्टुतयः । वर्धयन्वित्यर्थः । प्रार्धधातुकरवारिणलोपः । विरिवरे। सार्वधातुकत्वात् श्नुः शृभावश्च । 'हुश्नुवोः' (२३८७) इति यण् । 'पाहगमह. नजनः किकिनौ लिट् च' (३१५१)। श्रादन्ताहवर्णान्तादमादेश्व किकिनौ स्तस्तो च लिड्वत् । बधिर्वज्र पपिः सोमं ददिर्गाः । जग्मियुवा । जनिवृत्रममित्रियम् । जज्ञिः। लिड़वद्भावादेव सिद्धे 'ऋच्छत्यताम्' (२३८३) इति गुणबाधनार्थ किश्वम्। 'बहुले छन्दसि (३५७८) इत्युत्वम्। ततुरिः। जगुरिः । ३४३६ तुमर्थे सेसेनसेअसेनक्सेकसेनध्यैअध्यनकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्-. तवेनः । (३-४-६) से । वक्षे रायः । सेन् । ता वामेषे । असे । शरदो जीवसे वोचेमेति । वचेराशीलिडो मस् अङ् । 'वच उम्' यासुट् । छन्दस्युभयथेति । लिङः सार्वधातुकसंज्ञाप्यस्ति तेन यासुट इयादेशः । वलिलोपः । आह । परार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि क्त्यर्थं गमयन्ति गौर्वाहीक इतिवदित्याशयेनाहलिड्वदिति । किकिनौ भवतः । लिट् प्रत्ययस्य भवतीत्ययमर्थस्तु न भवति । तथा हि सति लिट् किकिन इत्येव ब्रूयात् । बभ्रिरिति । भृञ् अस्मात किः लिड्वद्भावाद् द्वित्वम् । किकिनोस्थनि तिबादयस्तु न । लिड्वदित्यतिदेशेन स्वरूपाबाधेनैव कार्यातिदेशात् । 'न लोकाव्यय-' इति षष्ठीनिषेधे वजूशब्दाद्वितीया । जग्मिरिति । 'गमहन-' इत्युपधालोपः । जतिरिति । 'हो हन्तेः-' इति कुत्वम् । जशिरिति । श्चुत्वम् । जोर्जः । ननु लिड्वद्भावे सति 'असंयोगाल्लिट् कित्' इत्येव सिद्ध कित्त्वकरणमनर्थकमित्याशयेनाह लिड्वद्भावादिति । 'असंयोगालिट् कित्' इति कित्त्वं सिद्धमिति भावः । आदिति मुखसुखार्थों दकारो न तु तकारः । तेन तात्परत्वाभावादीर्घस्यापि ऋकारस्य ग्रहणम् । तदाह ततरिः। जगुरिरिति । तु प्लवनतरणयोः । ग निगरणे । अाम्यां किः । द्वित्वात्परत्वाद् 'बहुलं छन्दसि' इत्युत्वे प्राप्ते 'द्विर्वचनेइति निषेधादुत्वाभावे द्वित्वम् । उरदत्वम् । उत्तरम्योत्वम् । तुमर्थे । तुमुनोऽर्थस्तुमर्थों भावः । ननु 'कर्तरि कृत्' वचनात्कर्तरि तुमुनो विधानात्कथं भावोऽर्थ इति चेच्छृणु। 'अव्ययकृतो भावे' इति वचनात्तुमुनो भावे विधानात् । तुमर्थे पञ्चदश प्रत्यया भवन्ति । प्रायेण दृश्यते । बहुलं छन्दसीति । अन्यथा 'ऋत इत्' इतीत्त्वं स्यात् । गुणस्तु न, कित्त्वादिति भावः । तुमर्थे । तुमर्थो-भावः, अव्ययकृतो भावे' इत्युक्तेः । भाव
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy