SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ द्वितीयपाव.] सुबोधिनी-शेखरसहिता । [४६ मेषम् । ३३ वर्णानां तणतिनितान्तानाम् । प्राविरुदात्तः। एता हरिणः । शितिः । पृश्निः । हरित् । ३४ ह्रस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये । ऋद्वर्य हस्वान्तस्यादिभूतं हस्वमुदा स्यात् । मुनिः। ३५ अक्षस्यादेवनस्य । मादिरुदात्तः। तस्य नातः । देवने तु। अर्मा दीग्यः। ३६ अर्धस्यासमद्योतने । भ| ग्रामस्य । समेंऽशके तु अधं पिप्पल्याः। ३७ पीतहर्थानाम् । ग्रादिरुदात्तः । पीतद्रुः सरत्नः । ३८ ग्रामादीनां च । ग्रामः । सोमः । यामः । ३६ लुबन्तस्योपमेयनामधेयस्य । चशेव चचा । स्फिगन्तस्येति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा । ४० न वृक्षपर्वतविशेषव्याघ्रः सिंहमहिषाणाम् । एषामुपमेयनाम्नादिरुदात्तो न। ताल इव तालः । मेरुरिव मेरुः । ग्याघ्रः । सिंहः । महिषः । ४१ राजविशेषस्य यमन्वा चेत् । एतदन्तानामादिरुदात्तः स्यात् । हखान्तस्य। अनृत्किम् । नृशंसः। अक्षस्य । अदेवनस्यातस्यादिरुदात्तः। अर्धस्य । असमद्योतनेऽर्धशब्दस्यादिरुदातः। प्रामादीनां च । आदिरुदात्तः । लुबन्तस्य । उपमेयवाचिनो लुबन्तस्यादिरुदात्तः । चञ्चेवेति । 'इवे प्रतिकृतौ' इति विहितस्य 'लुम्मनुष्य' इति कनो लुप् । लुबन्तस्य किम् । अनिर्माणवकः । न वृक्ष । पूर्वेण प्राप्तमायु हात्तत्वं निषिध्यते । अत्र वृक्षपर्वतविशेषग्रहणान् वृक्ष इवायं वृक्षः। पर्वतः । अत्र पूर्वेणायुदातत्वं भवत्येव । राजविशेषस्य । लुबन्तस्योपमेयनामधेयस्य राजविशेषस्यायुदात्तः । यमन्वा चेन्नामधेयं दन्तोदात्तत्वम् । मातुस्त्वम्बार्थत्वात्सिद्धमित्याहुः । वर्णानान्तणतिनितन्तानाम् । 'तान्ताना'मिति पाठे त्वकारो व्यर्थ इति चिन्त्यम् । एत इति । श्वेतशब्दो घृतादित्वादन्तोदात्तो बोग्यः । ह्रस्वान्तस्य ह्रस्व । ह्रस्वान्तस्य किम् ? वधूः । ह्रस्वं किम् ? प्राज्ञम् । अनृत्किम् ? तृणकम् । ताच्छील्ये किम् ? जडः । बधिरः। कुशलशब्दोऽनेनाऽऽद्यदात्त इत्येके। अन्तोदात्त इत्युज्ज्वलदत्तः। सरल इति। वृक्ष. विशेषसज्ञात्वेन ताच्छोल्यानवगमान्नेह 'हखान्तस्ये'त्यस्य प्राप्तिरित्यन्ये । ग्रामादी। प्रामादिराकृतिगणः । लुमन्तस्योपमेय । 'सज्ञायामुपमान'मित्यनेन समानार्थमेतत् । लुबिति किम् ? अग्निर्माणवकः । उपमेयेति किम् ? वरणाः । 'श्रदूरभवश्वे'. त्यणो 'वरणादिभ्यश्चेति लुप् । नामेत्यादि किम् ? शुनक इवायं वृकः । देवपथादेराकृतिगणत्वात्कनो लुपि शुनक उपमेये वर्तते, न तु तस्येयं सज्ञा । न वृक्ष. पर्वत । यद्यपि फिटसूत्रत्तो 'न व्याघ्रमहिषसिंहवृक्षपर्वताना'मिति पठ्यते तथापि वृक्षपर्वतशि विशेषाणामेव प्रहणमिष्टमिति तटितमेव सूत्रं पठितम् । सर्वत्र विशेषपदान्वयाऽभावबोधनाय व्युत्क्रमः कृतः। राजविशेषस्य । अत्रापि 'लुबन्तस्यो.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy