SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी शेखरसहिता । [ ६११ तमम् । (८-१-५३ ) लोडन्तं गत्यर्थलोटा युकं तिङन्तं वानुदात्तम् । प्रागच्छ देव ग्रामं प्रविश | सोपसर्ग किम्-मागच्छ देव ग्रामं पश्य। अनुत्तम किम्-आगच्छानि देव प्रामं प्रविशानि। ३६६१ हन्तं च । (८-१-५४) हन्तेत्यनेन युक्रमनुत्तमं लोडन्तं वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । 'निपातैर्यचदि' (३६३७ ) इति निघातप्रतिषेधः । अनुत्तमं किम्हन्त प्रभुक्षावहै । ३६६२ अाम एकान्तरमामन्त्रितमनन्तिके। (८-१-५५) श्रामः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । श्राम् पचसि देवदत्त ३ । एका. न्तरं किम्-प्राम् प्रपचसि देवदत्त ३ । आमन्त्रितं किम्-श्राम् : पचति देवदत्तः। अनन्तिके किम्-धाम् पचसि देवदत्त । ३६६३ यद्धितुपरं छन्दसि । (८न्यत् । सोपसर्गमिति । उपसर्गेण सह । उपसर्गे विद्यमान इत्यर्थः। सहशब्दो विद्यमानार्थो, न तुल्ययोगे। न गुपसर्गस्य निघातप्रसङ्गोऽस्ति । आगच्छ देव ग्रामं प्रविशति । अत्र विशेति पक्षे निहतं पक्षे शप्रत्ययस्वरेणान्तोदात्तम् । यदान्तोदात्तं तदा 'तिङि चोदात्तवति-' इति गतेनिघातः । पश्य । प्रविशानीति । उभयत्रापि पूर्वेण नित्यमेव निघातः । प्रत्युदाहरणानि पूर्वसूत्रोक्तान्येव प्रशब्दपूर्वाणि योज्यानि । हन्त च । पूर्वसूत्रमनुवर्तते लोट्ग्रहणं च । तदाह हन्तेत्यनेनेत्यादि । प्राप्तविभाषेयम् 'निपातैर्यद्यदि-' इति निघातनिषेधस्य सिद्धत्वात् । प्रभावहा इति । भुजेर्लोट् 'भुजोऽनवने' इत्यात्मनेपदं च, हिः टेरेत्वं श्नम् । 'पाडुत्तमस्य पिच्च' 'एत ऐ' अनुदात्तत्त्वाल्लसार्वधातुकानुदात्तत्वम् । विकरणस्वरः । आमः । अन्तरयतीत्यन्तरं व्यवधायकम् । एकमन्तरं यस्य तदेकान्तरम् । उदाहरणे निघाते प्रतिषिद्धे पाष्टमायुदात्तत्वम् । अनन्तिक इति किमिति। अत्र केचिदनन्तिकं दूरं तस्यैव अनुत्तममिव्यस्य उत्तमपुरुषभिन्नमित्यर्थः। न चेत्कारकं सर्वान्यदित्येव । पक्षे निहतम् , पक्षे त्रैस्वर्थम् । प्रत्युदाहरणे पूर्वेण नित्यं निघातप्रतिषेधः । हन्त च । 'विभाषितमिति सम्पूर्णसूत्रम् , 'लोडिति च वर्तते । गत्यर्थलोटेत्यादि निवृत्तम् , अस्याऽपि विकल्पेन निषेधविधायकत्वात् । 'निपातर्यद्यदी'ति नित्यनिषेधप्राप्तेः प्राप्तविभाषेयम् । हन्त प्रविशति । पक्षेऽन्तोदात्तम् । पक्षे निहतम् । प्रभुआवहै इति । 'भुजो. ऽनवने' इत्यात्मनेपदम् । अत्रापि 'निपातैर्यद्यदीति नित्यं निघातप्रतिषेधः । आम एकान्तर । अनन्तिकशब्देनाऽसन्निहितमदूरं वोच्यते, अत एवोदाहरणे प्जुतैकश्रुती न । आमन्त्रितत्वादाद्युदात्तं पदम् । 'प्राम्भो देवदत्ते'त्यत्र 'नामन्त्रिते' इत्यविद्यमानवत्त्वनिषेधादेकान्तरस्वं बोध्यम् । अाम्प्रपचसीति । अत्र निघातो भवत्येव । श्रामः किम् ? शाकं पचति देवदत्त । अाम्पचसि देवदत्तेति । अत्राऽन्तिकत्वा.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy