SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ६१०] सिद्धान्तकौमुदी। [तिङन्तस्वरकिम्-आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम्-मागच्छ देव ग्रामम्,पिता ते ओदनं भोचयते । सर्व किम्-प्रागच्छ देव ग्रामं स्वं चाहं च द्रश्याव एन. मित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तश्चान्यच लडन्ते. नोच्यते । ३६५६ लोट् च। (८-१-५२) लोडन्तं गत्यर्थनोटा युक्त नानु. दात्तम् । पागच्छ देव ग्रामं पश्य । गत्यर्थेति किम्-पच देवीदनं भुवनम् । लोट् किम्-पागच्छ देव ग्रामं पश्यसि । न चेस्कारकं सर्वान्यदित्येव । भागडछ देव ग्राम, पश्यत्वेनं रामः। सर्वग्रहणारिवह स्थादेव । प्रागच्छ देव ग्राम स्वं चाहं च पश्यावः। योगविभाग उत्तरार्थः। ३६६० विभाषितं सोपसर्गमनुआगच्छेरिति । लिङयं न लोट् । द्रक्ष्यसीति । वर्तमानसामीप्ये लट् । प्रागच्छ देव ग्रामं पित्रा ते प्रोदनं भोक्ष्यत इति । कारकशब्देन सूत्रे कारकव्यक्तिरेवाश्रीयते तेन कर्तृत्वाभेदेऽपि व्यक्तिभेदात्कारकभेदः । त्वं चाहं च द्रक्ष्याव एनमिति । श्रक्रियमाणे सर्वग्रहणं यत्र वाच्यं न भिद्यते तत्रैव भवित. व्यमिह च भिद्यते वाच्यम् । एकत्रैकमन्यत्र द्वयमिति निघातप्रतिषेधो न स्यात् , क्रियमाणे तु सर्वग्रहणे लोड्वाच्यकारकापेक्षया लुड्वाच्यकारकाधिक्येऽपि निघातप्रतिषेधः सिद्धः । लोट् च । लुटग्रहणं विहाय 'गत्यर्थलोटा-' इति संपूर्ण सूत्रमनुवर्तते । तदाह गत्यर्थेत्यादि आगच्छति । गत्यर्थलोटा युक्तं पश्येति तु निहतमेव । योगविभाग उत्तरार्थ इति । उत्तरो विकल्पो लोट एव यथा स्यात् , लुटो मा भूद् इति । विभाषितम् । पूर्वसूत्रं सर्वमनुवर्तते । प्राप्तविभाषा चेयम् । गत्यर्थलोटा युक्तं लोडन्तं सोपसर्गमुत्तमभिनं विभाषा नानुदात्तं स्याद् न चेत्कारकं सर्वाऽपि लवाच्यकर्मभेदो नास्तीति भवत्येव प्रतिषेधः । एवम् 'आगच्छ देव प्राम, राम द्रक्ष्यसी'त्यादौ कर्मभेदेऽपि लवाच्यक.क्याद्भवत्येव । पचौदनमिति । अत्र लुडन्तं निहतमेव । पिता ते ओदनमिति । आगमने देवः कर्ता, प्रामः कर्म, भोजने तत्पिता कर्ता, ओदनः कर्मेति कारकभेदः । त्वचाहश्चेति । लोवाच्यकारकापेक्षया यत्र लड्वाच्य कारकं किंचिदधिकं भवति तत्राप्ययं प्रतिषेधो यथा स्यादित्यर्थ सर्वग्रहणम् । प्रकृते एकस्याऽन्यत्वेऽपि सर्व नाऽन्यदिति भावः। एवं लोड्वाच्यकारका. पेक्षया लुवाच्य कारकं यदा न्यूनं भवति, लोड्वाच्यमधिकं भवति 'श्रागच्छतं देवदत्तयज्ञदत्तौ । देवदत्त श्रोदनं भोक्ष्यते' इति,-अत्रापि प्रतिषेधो भवत्येव । सर्वशब्दस्वारस्येन लुट्सर्वकारके एव लोट्सम्बन्धितदपेक्षयाऽन्यत्वाऽभावस्य निमित्तत्वप्रतीतेरित्याहुः । लोट् च । न चेत्कारकमिति । गत्यर्थलोवाच्यकारकापेक्षया उदा. हरणभूतलोड्वाच्यकारकं सर्वञ्चदन्यन्न भवतीत्यर्थः। विभाषितं सोपसर्गमनु ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy