SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१७ उपाध्यायः । 'अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा डीए' (वा २१८४ ) उपाध्याया, उपाध्यायी । 'शृ वायुवर्णनिवृतेषु' (वा २१८५)। 'श' इत्यविभक्तिको निर्देशः । शारो वायुः, करणे घन् । शारो वर्णः, चित्रीकरणमिह धात्वर्थः । निवियते प्रावियतेऽनेनेति निवृतमावरणम् , बाहुलकारकरणे कः । 'गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः', प्रकृतप्रावरण इत्यर्थः । 'प्रदक्षिणप्रसग्यगामिना यस्मादधीयते स उपाध्याय इत्यर्थः । अपादाने घनिति भावः। 'आख्यातोपयोगे' इत्यपादानत्वम् । अपादाने इति । अपादानकारके वाच्ये स्त्रीत्वे गम्ये इडो घा उपसंख्यानमित्यर्थः । तदन्ताच्च वा ङीषिति । वार्तिकम् । 'अपादाने स्त्रियाम्' इति विहिन घान्ताद् इत्यर्थः। अत्र पठितमेव वार्तिकं स्त्रीप्रत्ययाधिकारे 'या तु स्वयमेव अध्यापिका तत्र वा लीषित्युपन्यस्तम्' मूले । ननु 'अकर्तरि च-' इत्येव सिद्धे किमर्थ घओ विधानमिति चेन्न । 'घअनुक्रमणमजपोर्विषये' इति 'एरच्' 'ऋदोरप्' इत्यजपोरेव विषये 'अकर्तरि च-' इति घञ्चिधिरिति भाष्यवचनात् स्त्रीत्वे गम्ये 'स्त्रियां क्लिन्' इति क्विन्विषये घनि अगले 'अपादाने स्त्रियाम्' इति घवचनात् । उपाध्यायेति । उपेत्य अस्याः सकाशादधीयते इत्यर्थः । शृवारिवति । वार्तिकम् । अविभक्तिक इति । लुप्तपञ्चमीक इत्यर्थः । वायो वणे निवृते च कर्तरि शुधातोमित्यर्थः । अबोऽपवादः । शारो वायुरिति । शीर्यन्ते पर्णफलादीनि यैरिति विप्रहः, तदाह करणे घनिति । चित्रीकरणमिति । शीर्यन्ते चित्रीक्रियन्ते पटादयः अनेनेति भावः। गौरिवेति । भाष्यस्थं मिता ह्रस्वः' इति हखापत्तेः । 'जनीजष्-' इति धातो# मित्त्वात् । लुकि तु सति तस्य परनिमित्तत्वाभावेन 'किलुगुपधा--' इति को लुप्तस्य निषेधेन वा स्थानिवत्त्वाभावाज्जार इति रूपं सिध्यतीति भावः । एतेन दीर्यते यैस्ते दाराः, जीर्यतेऽनेनेति जाराः इसण्यन्ताभ्यामेव करणे घसस्तु, किमनेदं वचननेति केषांचिदुक्तिः परास्ता । 'ऋदोरप्' इत्यपवादविषये उत्सर्गस्य घमो दुर्लभत्वात् । स्यधिकारादूर्ध्व वासरूपविधेरनजीकारादपवादोऽप्यच् करणाधिकरणयोरिति ल्युटा बाधादिह दुर्लभ इत्यन्यदेतत् । उपेत्येति । गुरुसमीपमेयेत्यर्थः । अपादान इति । पुरस्तादपवादन्यायेन इङश्चे। अस्याच एवापवादत्वास्त्रियां तु क्लिन् स्यादिति तद्वाधनायायमारम्भः । घअनुक्रमणमजपोर्विषय इति वचनास्त्रियां घञ् न स्यादिति स्त्रियांग्रहणम् । उपाध्यायेति । या स्वयमध्यापयति तस्यामिदं रूपद्वयम् । पुंयोगे तु ीषेव । आनुगागमश्च पाक्षिक इत्युक्तम् । करणे क्त इति । वृञ् वरण इत्यस्मादित्यर्थः । नीशार इति । 'उपस १ अयं पाठो बहुत्र नावलोक्यते।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy