SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३१८ ] सिद्धान्तकौमुदी । [ उत्तरकृदन्त शाराणाम्' इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति । ३१९२ उपसर्गे रुवः । ( ३-३ - २२ ) घञ् । संरावः । उपसर्गे किम्- -रवः । ३१६३ अभिनिसः स्तनः शब्दसंज्ञायाम् । ( ८-३-६६ ) अस्मात्स्तनः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसंज्ञायां किम्-अभिनिःस्तनति मृदङ्गः । ३१६४ समि युद्रुदुवः । ( ३-३-२३) संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः पिष्टविकारोऽपूपविशेषः । संद्रावः । संदावः । ३१६५ श्रीभुवोऽनुपसर्गे । ( ३-३-२४ ) श्रायः । नायः । भावः अनुपसर्गे किम्-प्रश्रयः । प्रणयः । प्रभवः । कथं 'प्रभावो राज्ञः' इति प्रकृष्टो भाव इति प्रादिसमासः । कथं 'राज्ञो नयः' इति - बाहुलकात् । ३१६६ वौ क्षुश्रुवः । ( ३-३-२५) वित्तावः । विश्रावः । वौ किम् - चवः । श्रवः । ३१६७ अवोदोर्नियः । ( ३-३-२६ ) अबनायोऽधोनयनम् । उन्नायः ऊर्ध्वनयनम् । कथम् 'उच्चयः उत्प्रेक्षा' इति - बाहुलकात् । ३१६८ प्रे दुस्तुस्रुवः । ( ३-३-२७ ) प्रद्भावः । प्रस्तावः । प्रस्तावः । प्रे इति किम् - द्रवः । स्स्रवः । ३१६६ निरभ्योः पूल्वोः । ( ३-३-२८ ) निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । श्रभिलावः । निरभ्योः किम्-पवः । लवः । ३२०० उन्न्योर्ग्रः । ( ३-३-२६ ) उद्गारः । निगार: : उम्न्योः किम् - गरः । ३२०१ स्तवः । 1 1 श्लोकार्धम् । नीशार इत्यत्र 'उपसर्गस्य घञि' इति दीर्घः । अक्षे शारशब्दं साधयति प्रदक्षिणेति । वार्तिककार प्रयोगादिति । पञ्चमस्य द्वितीये 'अनुपदसर्वान्नायानयम्' इति सूत्रभाष्ये स्थितमिदम् । उपसर्गे रुवः । घञिति शेषः । उपसर्गे उपपदे रुधातोर्धनित्यर्थः । श्रपवादः । समि युदुदुवः । समित्युपसर्गे उपपदे यु द्रु दु एभ्यो घञित्यर्थः, अबपवादः । श्रिणी । उपसर्गे सति, श्रि, नी, भू, एभ्यो घञित्यर्थः, अजपोरपवादः । बाहुलकादिति । 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणादित्यर्थः । वौ क्षुश्रुवः । वि इत्युपसर्गे उपपदे क्षु, श्रु, धात्वोर्घनित्यर्थः । अपवादः । अवोदोर्नियः । श्रव, उत्, अनयोरुपपदयोः नीधातोर्घञित्यर्थः। अजग्वादः। उन्नय इत्यस्य विवरणम् उत्प्रेक्षेति । प्रे द्रुस्तुस्रुवः । प्र इत्युपपदे, द्रु, स्तु, स्र एभ्यो धमित्यर्थः । अबपवादः । निरभ्योः । निर्, श्रभि, अनयोरुपपदयोर्घजित्यर्थः । श्रपवादः । उन्न्योर्यः । उत्, नि, इत्युर्गस्य घनि -' इति दीर्घः । ननु ' प्रदक्षिणप्रसव्यगामिनां शाराणाम्' इति कथं प्रयोगः । त्रायुवर्णेत्यर्थपरिगणनादिति चेत् । अत्राहुः - श्रतएव वार्तिकप्रयोगादक्षेष्वपि शृणातेर्घञ् । रव इति । 'ऋदोरम्' इत्यप् । राशो नय इति । गीज
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy