SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३६ गिर्योषध्योः । अत्र गिरेरेकदेशो गिरिशब्देन विवक्षितः । अन्यत्र गूढिः । अन्यत्र पारा हारा कारा तारा धारा अत्र दीर्घत्वं निपात्यते । (मारा शस्च्यमिति वक्क. व्यम् । प्रातिरन्या । प्राडोऽतेश्च निन् । रेखा लेखा । अत्र गुणः। चूडा । (धारा प्रताप इति वक्तव्यम् । तिरन्या) मृजा । 'क्रपेः संप्रसारणं च (गण ३२) कृपा । ३२८२ चिन्तिपूजिकथिकुम्बिचर्चश्च । (३-३-१०५) म स्यात् । युमोऽपवादः । चिन्ता । पूजा। कथा। कुम्बा । चर्चा । (चात्तुला)। ३२८३ प्रातश्चोपसर्ग (३-३-१०६) अङ् स्यात् । किनोऽपवादः । प्रदा। उपदा। विद ज्ञाने, क्षिप प्रेरणे, गुह संवरणे, डु धा धारणपोषणयोः, मिथू मेथू हिंसासेचनयोः ऋ गतौ, हृञ् हरणे, क्षि क्षये, क्षि निवासगत्योः, तृ प्लवनतरणयोः, धृञ् धारणे, लिख अक्षरविन्यासे, चुद प्रेरणे, पीड अवगाहने, टु वा बीजसन्ताने, कृ विक्षेपे, वस निवासे, मृजू शुद्धौ, कृप कृपायाम् , इति मिदादिगणः। गुहा गिर्योषध्योरिति । वार्तिकम् । गूढिरिति । क्लिनि ढत्वधत्वष्टुढलोपदीर्घाः । पारा हारा कारा तारा धारा अत्रेति । ऋ, ह, कु, तृ, धृञ्, एभ्यः अङि 'ऋदशोऽडि गुणः' इति गुणे उपधाया दीर्घत्वं चेत्यर्थः । पारा शब्यामिति । वार्तिकम् । शस्त्री प्रतोदः तस्यामेव आरत्यङन्तमित्यर्थः । ननु ऋधातोः क्लिनि ऋतिरित्येवोचितम् , न स्वातिरित्यत आह आङोऽतेश्चेति । आपत् धातोः क्लिनि 'उपसर्गादति धातौ' इति वृद्धिरेकादेश इत्यर्थः । रेखा लेखेति । गणसूत्रम् । गुण इति । लिखेरङि उपधागुणः लकारस्य रेफश्चेत्यर्थः । चुडेति । गणसूत्रम् । धारा प्रपात इति । वार्तिकम् । दवद्रव्यप्रपातने इत्यर्थः । क्रपेः संप्रसारणं चेति । गणसूत्रम् । क्रधातुर्घटादौ प्रकारमध्यः । अत्र भाष्ये दृष्टानां गणसूत्रत्वं विज्ञयम् । चिन्तिपूजि । एते चुरादयः । तेभ्यो ‘ण्यासश्रन्थो युच्' इति प्राप्ते अविधिः । तदाह युचोऽपवाद इति। चिन्तेत्यादौ अङि णिलोपः । चकारोऽनुक्कसमुच्चयार्थः। अतस्तोलयतेरपि संग्रहः । तदाह चात्तुलेति । पातश्चोपसर्गे। अङ् स्यादिति। उपसर्गे उपपदे श्रादन्ताद्धातोरङ् स्यात् भावे अकर्तरि च कारके इत्यर्थः । प्रदेति। प्रपूर्वादाधातोरङ् । 'आतो लोप इटि च' इत्याल्लोपः। एवमुपदा । ननु अदिति श्रादिशब्देन सूत्रे निर्दिष्टाः । गणे विशिष्टपाठस्तु लोकप्रसिद्धार्थविशेषस्य क्वचिद. लाक्षणिककार्थस्य संग्रहार्थः । भित्तिरन्येति । भिद्यत इति भित्तिः कुड्यम् । छिदेति । द्वैधीकरण एवायम् । अन्यत्र तु छित्तिश्छिद्रम् । मृजेति । मृजू शुद्धौ अस्याषित्त्वाद्भिदादौ पाठः । चिन्तिपूजि । चकारोऽनुक्तसमुच्चयार्थः । तेन तोलयतेस्तुलेति हरदत्तः । अत एव 'तुला यदारोहति दन्तवाससा' इति नैषधकदाह । युचो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy