SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५ दिमिदिदिवदिधृषः । (१-२-१६) एभ्यः सेरिनष्ठा किस स्थात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुनिवृत्यर्थः । शेश्यितः । शेश्यितवान् । 'मादिकर्मणि निष्ठा वक्तव्या' (वा २०५१) ३०५३ आदिकर्मणि क्तः कर्तरि च । (३-४-७१) श्रादिकर्मणि यःकः स कर्तरि स्यात् । चामावकर्मयोः । ३०५४ विभाषा भावादिकर्मणोः। (७-२-१७) भावे प्रादिकर्मणि च प्रादितो निष्ठाया इड् वा स्यात् । प्रस्खेदितश्चैत्रः। प्रस्वेदितं तेन । 'मि विदा' इति भ्वादिरत्र गृह्यते, जीभिः साहचर्यात् । विद्यतेस्तु विदित इत्येव सिद्ध किमर्थमिह क्त्वाग्रहणमित्यत आह क्त्वाग्रहणमुत्तरार्थमिति । तदेवोपपादयति नोपधादित्यत्रेति । तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा 'पूवश्व' इत्येवोक्तौ तु 'निष्ठा शीङ् -' इत्यतो निष्ठाग्रहणमेवानुवर्तेतेति भावः । निष्ठा शी। 'न क्त्वा सेट्' इत्यतो न सेडित्यनुवर्तते । 'असंयोगात्-' इत्यतः किदिति च, तदाह एभ्यः सेडिति । शीविति उकारस्य फलमाह अनुबन्धेति । यङ्लुकि 'श्तिपा शपा-' इति निषेधार्थ इत्यर्थः । शेश्यितवानिति । अत्र कित्त्वनिषेधाभावात् कित्त्वान्न गुण इति भावः । आदिकर्मणि निष्ठा वक्तव्येति । दीर्घकालव्यासकायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंश आदिकर्म । तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः । तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाभावाद् भूते विहिता निष्ठा न प्राप्तेत्यारम्भः । आदिकर्मणि क्तः कर्तरिच। चाद्धावकर्मणोरिति । 'तयोरेव कृत्य-' इत्यतस्तदनुवृत्तेरिति भावः । 'प्रकृतः कटं देवदत्तः, । प्रकृतवान् कटं देवदत्तः' इति भाष्ये उदाहृतम् । आरभ्यमाणकरणक्रियेति बोधः। विभाषा भावादिकर्मणोः । आदितो निष्ठाया इड्वेति । 'आदितश्व-' इत्यत आदित इति 'श्वीदितः-' इत्यत निष्ठाग्रहणं 'नेड्वशि-' इत्यतो नेति चानुवर्तते इति भावः । निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते । प्रस्वेदितश्चैत्र इति । चैत्रकर्तृका आरभ्यमाणप्रवेदनक्रियेत्यर्थः । जीद्भिरिति । निः इद् येषां ते जीतः, तैर्मिदिप्रभृतिभिरिति तदर्थः, स विषयः कित्त्वप्रतिषेधस्येति बोध्यम् । विद्यतेस्त्विति। भावः । शेश्यित इति । 'एरनेकाच:-' इति यण् । आदिकर्मणीति । आयेषु क्षणेषु भूतेषु सर्वस्याः क्रियाया भूतत्वाभावानिष्ठा न प्राप्नोतीति वचनम् , श्रादिकर्मणि क्लस्य कर्तरि विधानार्थ चेत्याहुः। चादिति । अन्यथा तक्रकौण्डिन्यन्यायेन भावकर्मणोर्न स्यादिति भावः। प्रस्वेदित इति । प्रशब्द आदिकर्मयोतनार्थः, खेदितमित्यादि भावे । भ्वादिरत्रेति । 'मिष्विदा स्नेहनमोचनयोः' इति पठितः। विद्यतेस्त्विति । 'निविदा गात्रप्रक्षरणे' इति दिवादिषु पठितस्य खिदित इत्येवेति कित्त्व
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy