SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४] सिद्धान्तकौमुदी। [उणादि. किञ्च । ईषेरुः स्यात् , स च कित् , प्रादेरिकारादेशश्च । ईषते हिनस्ति इषुः, शरः । 'इषुयोः' । १४ स्कन्देः सलोपश्च । कन्दुः। १५ सृजेरसुम् च । चात्सलोप उप्रत्ययश्च । रज्जुः । १६ कृतेराधन्तविपर्ययश्च । ककारतकारयोर्विनिमयः। तर्कुः सूत्रवेष्टकम् । १७ नावञ्चेः । न्यङ्कादिस्वास्कुरवम् । नियतमञ्चति न्यङ्कर्मगः। १८ फलिपाटिनमिमनिजनां गुक्पटिनाकिघतश्च । ईषेः किच्च। ईषधातोरुप्रत्ययः स्यात् , स च कित् , आदेरीकारस्य इकारादेशश्च । इषुः। स्कन्देः सलोपश्च । स्कन्दिर गतिशोषणयोरित्यस्माद् धातोरुप्रत्ययः स्यात् , सकारस्य लोपश्च । कन्दुः । स्कन्दत्यस्मिन् जनताप इति कन्दुः । सृजेरसुम् च । सृज विसर्गे इत्यस्माद् उप्रत्ययः स्यात् तत्संनियोगेनासुम् , आदेः सकारस्य लोपश्वेत्यर्थः । असुमो मित्त्वादन्यादचः परो भवति । स असज् इति स्थिते ऋकारस्य यणि, सस्य श्चुत्वेन शः, जश्त्वेन जः, श्रादेः सकारस्य लोपः, उप्रत्यये रज्जुरिति भवति । कृतेराद्यन्तविपर्ययश्च । कृती छेदने इत्यस्माद् उप्रययो भवति । श्रादेः ककारस्यान्ते निवशः । अन्यस्य तकारस्यादौ निवेशः। उप्रयये परतो गुणः । तकुरिति रूपम् । यन्त्रविशेषः। नावश्चेः। अञ्चु गतावित्यस्माद् नावुपसर्गे उप्रत्ययः स्यात् । कुत्वविधि स्मारयति न्यकादित्वादिति । न्यकुर्मंग इति । 'न्यकुर्मुनौ मृगे पुंसि' इति मेदिनी । फलिपाटिनमिमनिजनाम् । फल दृश्यते' इति दृशिग्रहणात्पाक्षिको दीर्घः । हनूमान् । स्नेहेम बनातीति बन्धुः । प्रज्ञादित्त्वादाधवः । बन्धुर्बन्धूकपुष्पे स्याद्वन्धुर्धातरि बान्धवे' इति विश्वः । मनुरादिराजो मन्त्रश्च । स्यन्देः । स्यन्द प्रस्रवणे । उन्देः । उन्दी क्लेदने । ईषेः । ईष गतिहिंसादानेषु । स्कन्देः । स्कन्दिर् गतिशोषणयोः । कन्दुरिति । स्कन्दत्यस्मिञ्जनताप इति व्युत्पत्त्या भोगस्थानमिति केचित् । अन्ये तु स्कन्दति शोषयतीति कन्दुर्लोहादिपात्रमित्याहुः । अतएव 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्' हत्यमरः। 'कन्दुर्वा ना' इति पूर्वेणान्वयाद्वा पुमानित्यर्थः । सृजेः । सृज विसर्गे । सृजतीति रज्जुः स्त्रियाम् । आगमसकारस्य श्चुत्वेन शः । जश्त्वेन जः। सृजेरम् चेति सुवचमिति नव्याः। 'रज्जुर्वेण्यां गुणेऽपि च' इति मेदिनी। कृतेराद्यन्त । कृती छेदने । तर्कुरिति। कृत्यतेऽनेनेति तर्कः सूत्रवेष्टनयन्त्रविशेषः । 'तर्कुटी सूत्रला तकुंः' इति हारावली । नावञ्चेः । अञ्चु गतौ । 'न्यकुर्मुनो मृगे पुंसि' इति मेदिनी। फलिपाटि । फल निष्पत्ती, पट गतौ, ण्यन्तः । णम प्रहृत्वे शब्दे, मन ज्ञाने, जनी प्रादुर्भावे, एभ्य उः स्यादेषां च यथाक्रमं गुगागमः, पटि नाकि ध त इत्यादेशाश्च भवन्ति । इह एकापि षष्ठी विषयभेदाद्भिद्यते । गुगागमे हि फलेरव
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy