SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता । 1 1 [ ५६७ ३८४५ उत्तरपदादिः । ( ६-२-१११ ) उत्तरपदाधिकार प्रापादान्तम् । प्राधिकारस्तु 'प्रकृत्या भगानम्' (१८७१ ) इत्यवधिकः । ३८४६ कर्णो वर्णलक्षणात् । ( ६-२-११२ ) वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द प्रायुदात्तो बहुव्रीहौ । शुनकः । शङ्कुकर्णः । कर्णः किम्-श्वेतपादः । वर्णलक्षणात्किम् - शोभनकर्णः । ३८४७ संज्ञौपम्ययोश्च । ( ६-२-११३) कर्ण घायुदात्तः । मणिकर्णः । चैौपम्ये । गोकर्णः । ३८४८ कण्ठपृष्ठग्रीवाजङ्कं च । ‘च्छ्ोः शूर्-' इत्यूर् । 'एत्येधत्यूसु' इति वृद्धिः । प्रधौतशब्दो गतिस्वरेणायुदात्तः । प्रसेवकमुख इति । वुलन्तः प्रसेवकशब्दः कृदुत्तरपदप्रकृतिस्वरेण लित्त्वान्मध्योदात्तः । शुष्कमुख इति । 'शुकधृष्टौ ' इति । शुष्कशब्द आयुत्तः । उत्तरपदादि । उत्तरपदेति पृथक्पदं लुमषष्ठीकम् । कर्णो । श्रायुदात्त इति । सिद्धार्थकथनमेतत् । उत्तरपदस्य कर्णशब्दस्यादिरुदात्त इत्यक्षरार्थः । एवं चास्मि - न्प्रकरणे कर्ण इत्यादौ षष्ठयर्थे प्रथमेति ज्ञेयम् । शङ्ककर्ण इति । शङ्कः कर्णे यस्येति विप्रहः । ‘सप्तमीविशेषंण -' इति सप्तम्यन्तस्य पूर्वनिपात प्राप्ते 'गड्वादेः परा सप्तमी' इति परनिपातः । ‘कर्णे लक्षणस्य -' इति दीर्घः । पशूनां विभागज्ञानार्थं शङ्कप्रतिरूपकं कर्णादिषु यच्चिह्नं क्रियते तदिह लक्षणं गृह्यते पृथग्वर्णप्रहणात् । श्रन्यथा वर्णेनापि लक्ष्यमाणत्व|दनर्थकं तत्स्यात् । श्वेतपाद इति । श्विता वर्णे पचाद्यच् । शोभनकर्ण इति । शुभ शोभार्थे 'अनुदात्तेतश्च दलादेः' इति युच् । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वर एव भवति । संज्ञौपम्य । संज्ञायामौपम्ये च यो बहुव्रीहिस्तत्र कर्णशब्द उत्तरपदमायुदात्तं स्यात् । कण्ठपृष्ठ | कण्ठादीनां समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् । कण्ठादीन्युत्तरपदानि संज्ञौपम्ययोरायुदात्तानि स्युर्बहुव्रीहौ । कण्ठपृष्ठौ 'स्वाङ्गशिटाम्' इत्याद्युदात्तौ । प्रीवाजङ्घयोः स्वात्वेऽप्यदन्तत्वाभावादन्तोदात्तक्वाचित्कोऽपपाठः, गौरीशब्दस्य डीषन्ततयाऽन्तोदात्तत्वेन विशेषाऽभावात् । प्रधौतशब्दो गतिस्वरेणादायुदात्तः । प्रखेचकशब्दः कृदुत्तरपदप्रकृतिस्वरेण लिखान्मध्योदात्तः । शुष्क॑शब्दः -- शुष्कघृष्टौ ' इत्याद्युदासः । उत्तरपदादिः । 'उत्तरपदे'ति लुप्तषष्ठीकं पृथक्पदम् । कर्णो वर्ण । कर्ण इति षष्ठ्यर्थे प्रथमा । उत्तरपदस्य कर्णस्याऽऽदिरुदात्त इति वाच्योऽर्थः फलितमाह परः कर्ण इति । एवमप्रेऽपि बोद्वयम् । अत्र लक्षगणशब्देन पशूनां विभागज्ञानार्थं दात्रशङ्कुप्रतिरूपकं यत्कर्णादिषु चिह्नं क्रियते तदुच्यते, पृथग्वर्णग्रहणात् । तेन 'स्थूलक:' इत्यत्र न । स्थूलशब्दोऽन्तोदात्तः । शङ्कुकर्ण इति । 'क लक्षणस्येति दीर्घत्वम् । श्वेतः पचाद्यजन्तः । शोभनो युजन्तः । प्रत्युदाहरणे पूर्वपदप्रकृतिस्वरः । तत्पुरुषे त्वन्तो 6
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy