SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ७१ किषु च । ( ६-४-६७ ) एषु छादेई स्वः स्यात् । तनुच्छत् | 'अनुनासिकस्य कि-' ( सू २६६६ ) इति दीर्घः । 'मो नो धातो:' ( सू ३४१ ) । प्रतान् । प्रशान् | 'उछ्वोः -' ( सू २५६१ ) इत्यू | अक्षयू: । ' वरवर -' ( सू २६५४ ) इत्यूट् । जूः जूरौ जूरः । तुः । खूः 1 ऊठ् वृद्धिः, जनानवतीति जनौः ! जनावी जनावः मूः मुवौ मुवः । सुमूः सुम्बौ सुम्वः । 'रालोपः ' ( सू २६५५ ) । मुर्छा - मूः मुरी मुरः । धुर्वी धूः । २६८६ गमः कौ । ( ३-४-४० ) अनुनासिकलोपः स्यात् । श्रङ्गगत् । 'गमादीनामिति वक्तव्यम्' 9 न्त्रन् । इस्, मन्, त्रन्, क्वि एषां चतुर्णा द्वन्द्वः । 'छादेर्घेऽद्वयुपसर्गस्य' इत्यतः छादेरिति 'खचि ह्रखः-' इत्यतो ह्रस्व इति चानुवर्तते, तदाह एषु छादेरिति । अर्थादाकारस्येति गम्यते, अलोन्त्यपरिभाषामाश्रित्य इकारस्य ह्रस्वविधौ प्रयोजनाभावान् । एवं च 'ऊदुपधायाः-' इत्यत उपधाया इति नानुवर्तनीयम्, रायन्तस्य छादेर्दकारोपधत्वात् । इस् छदिः, मन् छद्म त्रन् छत्त्रम् । क्वौ उदाहरति तनुच्छदिति । तनुं छादयतीति विग्रहः । अथ तनेः शमेश्व क्विपि विशेषमाह अनुनासिकस्येति । अक्षद्यूरित्यत आह च्लोरिति । अक्षैर्दीव्यतीति विप्रहे दिव्धातोः क्विपि वकारस्य ऊठि इकारस्य यणिति भावः । ज्वरेति । ज्वरधातोः विपि प्रकारवकारयोरेकस्मिन् ऊठि जूरिति रूपम् । त्रिवः क्विपि इकारवकारयोरुठि नूरिति रूपम् । श्रवधातोः क्विपि कारवकारयोरूठि ऊरिति रूपम् । वृद्धिरिति । जनानवतीति विग्रहः, श्रवेः क्विपि, कारवकारयोरुठि, जन ऊ इति स्थिते, श्रद्गुणं बाधित्वा ‘एत्येधत्यूसु’ इति वृद्धिरौकारादेश इत्यर्थः । मूरिति । मवेः क्विपि, अकारवकारयोरूट् । सुम्वौ सुम्व इति । श्रनेकाच्त्वाद् गति पूर्वत्वाच्च यणिति भावः । रादिति । मुर्छाधातोः कपि 'राल्लोपः' इति छकारस्य लोपे सुलोपे ' व ' इति दीर्घे मूरिति रूपम् । मुरौ मुर इति । अपदान्तत्वान्नोपधादीर्घः । धुर्वीति । धुर्वीधातोः किपि 'राल्लोप:' इति वकारस्य लोपे सुलोपे 'र्वो:-' इति दीर्घे धूरिति रूपमिति भावः । गमः कौ । अनुनासिकलोपः स्यादिति । शेषपूरणमिदम्। 'अनुदात्तोपदेश -' इत्यतस्तदनुवृत्तेरिति भावः । झलादिप्रत्ययपरकत्वाभावाद् श्रनुदात्तोपदेशेत्य शास्ति -' इति सूत्रे पृथग् योगकरणादर्तेर्लुङि भारत समारतेति पदद्वयेऽप्यङिति सिद्धान्तस्तथाप्युत्तरार्थतया परस्मैपदग्रहणानुवृत्तेरप्या करें स्पष्टतया परस्मैपदे दृष्टो यः शासिस्तस्मात्परस्याङिति निष्कर्षः । तथा चाशास्ते इत्यत्र इत्वप्रसक्तिरेव नास्तीत्याहुः । वस्तुतस्तु 'प्राशिषि लिङ्लोटों', 'चियाशीः प्रैषेषु' इत्यादिनिर्देशेनैव सिद्धमिति नेदमपूर्वं वार्तिकम् । ततश्च इत्वं वाच्यमित्यस्य इत्वं व्याख्येयमित्यर्थः । श्राशिषीत्याद्यु
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy