SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता 1 ' [ ५८१ प्रयुतः । असंज्ञार्थोऽयमारम्भः । श्राकृतिगणोऽयम् । ३८६२ कारव. दत्त श्रुतयोरेवाशिषि । ( ६-२-१४८ ) संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । कारकारिकम् - संभूतो रामायणः । दत्तश्रुतयोः किम्-देवपालितः । अस्मानियमादत्र 'संज्ञायामना' (३८८०) इति न । 'तृतीया कर्मणि' (३७८२) इति तु भवति । एव किम्- कारकावधारणं यथा स्याद् दत्तश्रुतावधारणं मा भूत् कारकादपि दत्तश्रुतयोरन्त उदात्तो भवति । संश्रुतः । प्राशिषि किम्देवैः खाता देवखाता । श्राशिष्येवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न, शङ्खविशेषस्य संज्ञेयम् । 'तृतीया कर्मणि' ( ३७८२ ) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति । ३८८३ इत्थम्भूतेन कृतमिति च । ( ६-२-१४१) कर्तरि क्तः । प्रवृद्धः प्रयुक्त इति । वृधु वृद्धौ । यु मिश्रणे । श्रसंज्ञार्थोऽयमारम्भ इति । संज्ञायां तु 'संज्ञायामनाचितादीनाम्' इत्येव सिद्धम् । कारकाद्दत्त । तत्पुरुषे संज्ञायामाशिषि कारकात्परयोर्दत्तश्रुतयोरेव क्लान्तयोरन्त उदात्तः स्यात् । 'संज्ञायाम नाचितादीनाम्' इत्यनेन विहितमन्तोदात्तत्वमनेन नियम्यते । देवदत्त इत्यादि । देवा एनं देयासुरित्येवं प्रार्थितैर्देवैर्दत्तो देवदत्तः । 'आशिषि लिब्लोटौ' इति वर्तमाने 'क्तिच्क्तौ च संज्ञायाम्' इति क्लः । 'दो दद्धो:' इति ददादेशः । विष्णुरेनं श्रूयादित्येवं प्रार्थिते विष्णुना श्रुतो विष्णुश्रुतः । क्तप्रत्ययः पूर्ववत् । संभूतो रामायण इति । कारकादित्यनुच्यमाने गतिकारकोपपदादिति त्रितयाधिकाराद्यथा कारकान्नियमो भवति तथैव गतेरपि स्यात् । एव किमिति । सिद्धेऽधिकारे श्रारभ्यमाणोऽन्तरेणाप्येवकारं नियमार्थो भविष्यतीति प्रश्नः । कारकावधारणमित्यादि । श्रसति ह्येवकारे विपरीतनियमोऽपि स्यात् 'कारकादेव दत्तश्रुतयो'रिति । एवं चाकारकाद्दत्तश्रुतयोर्न स्यात् इष्यते च । तथा कारकस्यानियतत्वादेवपालित इत्यादावन्तोदात्तः स्यात् । अतः कारकावधारणं यथा स्याद्दत्तश्रुतावधारणं मा भूदित्येवमर्थमेव कार प्रहृणमित्यर्थः । देवखातेति । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः । इत्थम् । इत्थंभूतेन कृतमित्येतस्मिन्नर्थे इति । इत्थं प्रकार 1 " संहिताऽगवि । वृत् । गोरन्यस्य सज्ञायां संहिताशब्दोऽन्तोदात्तः । कारकाद्दत्त । 'सम्ज्ञायामनाचितादीन।' मित्यस्य नियमोऽयम् । देवदत्त इति । देवा एनं देयासुरित्यर्थः । विष्णुरेनं श्रूयादिति विष्णुश्रुतः । कारकात्किम् - सम्भूत इति । कारकादित्यस्याभावे त्रितयाधिकाराद्वतरपि नियमः स्यात् - सम्भूयादिति, सम्भूत इति भावः । ‘संश्रुतो रामायण' इति पाठस्त्वयकः । श्राशिषोऽप्रतीतेः । माभूदिति । एतेन संश्रुतो विश्रुत इत्यत्र भवत्येवान्तोदात्तत्वम् । श्राशिषि किम् ? अनाशिषि नियमो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy