SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी | [ प्रत्ययस्वर त॑ः । ३७२३ नामन्यतरस्याम् । ( ६-१-१७७ ) मतुपि यो स्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेत॑न्ती सुमती॒नाम् । ३७२४ ङयाश्छन्दसि बहुलम् । ( ६-१-१७८ ) ङयाः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् । वेश्युक्रेने॑ह । जय॑न्तीनां म॒रुतो यन्तु । ३७२५ षट्त्रिचतुभ्र्यो हलादिः । मरुत्वानित्यत्र 'ह्रस्वनुड्यां मतुप्' इति स्वरः प्राप्नोतीति दोषमुद्भाव्य हल्स्वरप्राप्ताविति भाष्योक्तेरिति भावः । रेवानिति । रयिरस्यास्तीति मतुप् । 'रथेर्मतौ बहुलम्' इति संप्रसारणं पूर्वरूपत्वम् । 'आद्गुणः' ततो हस्वाभावाद्वचनम् । नामन्य । हस्वप्रहणमनुवर्तते मतुब्ग्रहणं च । तद्धि सप्तम्या विपरिणम्यते तेन ह्रस्वो विशेष्यते । तदाह मतुपि यो ह्रस्व इति । सुमतीनामिति । सुमतिशब्दो बहुव्रीहिः । 'नसुभ्याम् -' इत्यन्तोदात्तः । मतुपा हस्खविशेषणं किम् । भूतपूर्वेऽपि हस्खे यथा स्वरः स्याद् अग्नीनामित्यादौ, अन्यथा परत्वान्नित्यत्वाच्च दीर्घत्वे कृते हस्वाभावान्न स्यात् । तिसृणामित्यत्र सांप्रतिके ह्रस्वे स्यात् । सांप्रतिकाभावे हि भूतपूर्वगतिर्भवति न तु सत्यपि तस्मिन् । नन्वेवं तिसृणामित्यत्र न स्यात् । मतुपि तिसृभावस्यैवाभावाद् इष्टमेवैतत्संगृहीतम् । अत्र हि ' षट्त्रिचतुर्भ्यो-' 'हलादिः' इति नित्यमेव विभक्तेरुदात्तत्वमिष्यते । षट्त्रि । अन्तोदात्तादित्येतन्निवृत्तम् । यद्येतदनुवर्तेत पञ्चानां नवान चतुर्णामित्यत्र न स्यात् । 'त्रः संख्यायाः' इत्याद्युदात्तत्वात् । क्व तर्हि स्यात् ? सप्तात्वादायुदात्तो रोमनशब्दः । शिरसः शीर्षन्नादेशो ऽन्तोदात्तो निपात्यते । श्रत एव 'शीर्षण्वा' न्नित्यादौ भवत्येवैतत् । रेशब्दाच्चेति । वार्तिक्रमेतत् । रेवानिति । रयिरस्यास्तीति मतुप् । ‘रयेर्मतौ बहुल' मिति संप्रसारणम्, पूर्वत्वम्, आद्गुणः । शब्दान्मतुपो वत्वमिष्यते । स्वाऽभावाद्वचनम् । 'त्रेश्व प्रतिषेधो वक्तव्यः' । त्रिवती । नामन्य । ह्रस्वेति मतुबिति च वर्त्तते । तत्र व्याख्यानान्मतुपा ह्रस्वो विशेष्यते । प्रथमान्तमपि मतुप्पदं सप्तम्या विपरिणम्यते, तदाह मतुपीति । अत एव 'अमीना 'मित्यादावेतत्प्रवृत्तिः । अन्यथा परत्वान्नित्यत्वाच्च दीर्घे इस्वाऽभावान स्यात् । वचनं तु 'तिसृणा' मित्यादौ चरितार्थम् । ' चतसृणा' मिति तु नावकाशः, तस्याद्युदात्तत्वात् । सुमतीनामिति । सुमतिशब्दो बहुव्रीहिः 'नञ्सुभ्यामित्यन्तोदात्तः, पक्षे स्वरितान्तः । सनुकप्रहणं किम् ? धेन्वाम् । अन्तोदात्तात्किम् ? चतसृणम् ङयाच्छन्दसि । 'अन्यतरस्या 'मित्यनुवर्तमाने बहुलोक्तिरन्तोदान्तदित्यस्य निवृत्त्यर्था । तदाह वेत्यनुवृत्तेरिति । बहुलग्रहणरहितपाठेऽपि श्रत्राऽन्तोदात्तादित्यस्य निवृत्तिर्व्याख्यानाद्बोध्या । तदाह वेत्युक्तेरिति । जयन्तीनामिति । आयुदात्तमेतत् । षत्रि । हलादिः किम् ? चतस्रः पश्य । प्रियत्रीन्पश्येत्यादि ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy