SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी शेखरसहिता। [५१७ दात्तः । यो दिमाउदानमाँ इयति । नुटः । प्रतवन्तः कर्णवन्तः सखायः । अन्तोदात्तास्किम्-मा त्वां विदिषुमान् । स्वरविधी व्यञ्जनमविद्यमानवदिये. तदत्र न । मुरुत्वानिन्द्र । नियुत्वान्वायवा गहि । * रेशब्दाच्च । रेवाँइटेइति यण । अब्दिमा निति । आपो दीयन्तेऽस्मिन्निति 'कर्मण्यधिकरणे च' इति किः । उदनिशब्दोऽव्युत्पन्नः । अस्य धृतादित्वादन्तोदात्तत्वं बोध्यम् अन्यथा 'युतान्यरायन्तानाम्' इति द्वितीय स्योदात्तत्वं प्रसज्येत । 'मतुवसोर संवुद्धी छन्दसि' इति रुः । 'अातोऽटि नित्यम्' इत्यनुनासिकः । अक्षरावन्त इति । अक्षिशब्दामातुम् 'अस्थिदधिसक्थ्यदणामनछुदात्तः' इति 'छन्दस्यपि दृश्यते' इत्यनङ् । 'अनो नुट' इत्यस्यासिद्धत्वापूर्व नलोपः । ततो भूतपूर्वगत्या मतुपो नुट् । 'मादुपधायाः-' इस क्त्वम् । इपुरिति । 'धान्ये नित्' इत्यधिकारे 'इषेः किच्च' इति उप्रत्ययान्त श्रायुदात्त इषुशब्दः स्मात्परो मनुवनुदार एव । ननु मरुतोऽस्य सन्तीति मरुत्वान् । अत्र मतुबुदात्त वं प्राप्नोति । 'मृग्रोरुतिः' इत्युतिप्रत्यये प्रत्ययस्वरेण मरुच्छब्दस्यान्तोदात्तत्वात् । नच तकारेण व्यवधानं, स्वरविधौ व्यञ्जनस्याविद्य. मानत्वात् । श्रत अाह स्वरविधाविति । नेप्यत इति । 'समासस्य' इति सूत्रे परपदप्रतिस्वरेण मुभूमदात्तः । ह्रस्वनुड्भ्याम् । अत्र मतुष्प्रहणे ङ्मतुपो ग्रहणं नेति 'चौ' इति सूत्रे भाष्ये स्पष्टम् । अब्दिमाँ इति । आपो दीयन्तेऽस्मिन्नित्यधिकरणे किः । उद नेरव्युत्पन्नो घृतादित्वादन्तोदात्तः । 'मतुप उदात्तत्वे पूर्वस्य शेषनिघातः । न च सन्निपातपरिभाषया दोषः, स्वरे तदप्रवृत्तेः कृन्मेजन्तसूत्रे भाष्ये उक्तत्वात् । अतएवन्त इति । 'छन्दस्यपि दृश्यते' इत्यनदात्तः। मतुपो 'अनो नुर' । पूर्व नस्य लोपः । नुटोऽसिद्धत्वाद् 'मादुपधायाः' इति क्त्वम् । इषुमा. निति । इषुराशुदात्तः । ह्रस्वेति किम् ? प्रजावान् । ह्रस्वान्तादिति किम् ? मरुत्वा. निति । 'मृग्रोरुतिः' मा त् । न च स्वरविधौ व्यञ्जनस्याऽविद्यमानवत्त्वेन ह्रस्वान्तत्वम् । सरोद्देश्यकविधावेव तत्प्रवृत्तेरन्तोदात्तात्वोदात्तात्परत्वादिव्यवहारस्यैव तेन लामात् । ४ात एक 'कर्षाऽऽस्वतः' इति सूत्रे मतुप चरितार्थः । अन्यथा 'दायः' 'पाकः' इत्यादावरि व्यजनस्याऽविधमानवत्वेनाऽऽकारान्तात्परचनैव सिद्धे तद्वैयर्थ स्पष्टमेव । न एवाऽत्र नु प्रहणं चरितार्थम् । अत एव स्वरे नलोपाऽसिद्धत्ववचनं सार्थकम् । अन्यथाऽसिद्धत्वेऽप्येतत्परिभाषया नस्याऽविद्यमानवत्त्वे तद्वैयर्थ स्पष्टमेव । अत एव 'हसरप्राप्ती' इति परिभाषान्तरं स्वरविधायकाऽर्थ भाष्ये पठितम् । तस्यास्तु प्रकृते विषय एव नास्ति । अत्र नुडप्यन्तोदात्तात्पर एव । तेनेह नरोमरवन्तौ । मनिनन्त
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy