SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ Ree 'नैगमो वाणिजो वणिक्' । २२६ वशेः कित् । 'उशिगनौ घृतेऽपि च' । २३० भृञ उच्च । भूरिक् भूमिः । २३१ जसिस होरुरिन् । जसुरिर्वज्रम् । सहुरिरादित्यः पृथिवी च । २३२ सुयुरुवृञो युच् । सवनश्चन्द्रमाः । यवनः । रवणः कोकिलः । वरणः । २३३ अशे रश च । प्रश्नोतेर्युच्स्यात् रशादेशञ्च । इजिप्रत्ययः । आदेः पकारस्य वकारश्चेत्यर्थः । वणिक् इति कुत्बे चर्श्वे च रूपम् | अमरकोशस्थवाणिज इत्यस्योपपत्तिमाह स्वार्थेऽणिति । वशेः कित् । वश कान्तावित्यस्माद् इजिः, स च कित्स्यात् कित्त्वात्संप्रसारणन्, कुत्वचवें । भृञ ऊच्च । मृञ् भरणे, अस्मादिजिः, कित्स्यात्, धातोरूकारः अन्तादेशश्च । भूरिगिति । ऊत्वं रपरत्वम् । जसिसहोरुरिन् । जसु मोक्षणे, षह मर्षणे, श्राभ्यामुरिन्प्रत्यय इत्यर्थः । सुयुरुवृञो युच् । षुञ् अभिषवे, यु मिश्रणे, रुशब्दे, बृज्वरणे, एभ्यो युच्प्रत्यय इत्यर्थः । 'युवोरना कौ' इति अनादेशः । गुणे अवादेशे च सवनमिति रूपम् । 'अभिषवः सवनं च सा' इत्यमरः । ' यवनं त्वधरे स्नाने सीमनिर्दलनेऽपि च' इति मेदिनी । यवनो म्लेच्छविशेषः । रवण इति । 'रषाभ्याम् -' इति णत्वम् । 'रवणः शब्दनो नान्दी' इत्यमरः । वरण इति । गुणः रपरत्वं णत्वम् । 'सेतौ च वरणे वेणी नदीभेदकचोच्चये' इत्यमरः । 'प्राकारो वरणः सालः' इति च । अशे रश च । श्रशू व्याप्तौ इत्यस्माद् युच् स्यात् प्रकृतेरशादेशश्वेत्यर्थः । नायमादेशः शित्, सर्वादेशत्वं त्वनेकाल्त्वात् । रशनेति । 'स्त्री क 1 9 अनवस्थाने, गम्लृ गतौ । अगूः सेवकः । दमेः । दमु उपशमे डित्त्वाट्टिलोपः । दोरिति । 'दोषं तस्य' इति श्रीहर्ष प्रयोगात्पुंस्त्वम् । 'ककुद्दोषणी' इति भाष्यप्रयो• गान्नपुंसकत्वम् । 'दोर्दोषा च भुजो बाहु:' इति धनंजय को शात्स्त्रीलिङ्गोऽप्ययमित्यादि प्रागेव प्रपचितम् । पणेः । पण व्यवहारे स्तुतौ च । अमरकोशमाह । नैगम इत्यादि । वशेः । वश कान्तौ श्रस्मादितिः कित्स्यात् । 'प्रहिज्या-' इति संप्रसारणम् । भृञः । भृञ् भरणे, अस्मदिनिः कित्स्याद् धातो रूकारान्तादेशश्च । जसि । जसु मोक्षणे । षह मर्षणे । 'जसुरये स्तयं पिप्यथुर्गाम्' इति मन्त्रे जसुरये श्रान्तायेति, 'नीचायमानं जसुरिं न श्येनम्' इत्यत्र जसुरिं क्षुधितं श्येनं न श्येनपक्षिणमिवेति । 'उतस्य वाजी सहुरिर्ऋतौ' इति मन्त्रे सहुरिः सहनशील इति च वेदभाष्यम् । सुयु । षुञ् अभिषवे, यु मिश्रणे, रुशब्दे, वृञ् वरणे । 'सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' इति मेदिनी । यवनो म्लेच्छविशेषः । 'रवणः शब्दने स्वरे' इति च मेदिनी । रवणः कोकिल इत्येके । वरणो वृक्षभेदः । टापि तु वरणा नदी । 'वरस्तिक्शाकेऽपि प्राकारे वरणं वृतौ' इति विश्वः । 'वरुणो वरणः सेतु 1
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy