SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा तत्त्वबोधिनीसहिता [२०६ निधनितपिभ्यो नित् । अरुः । परुग्रन्थिः । वपुः । यजुः । तनुः तनुषी तनूंषि । धनुरस्नियाम् । 'धनुवंशविशुद्धोऽपि निर्गुणः किं करिष्यति' । सान्तस्योदन्तस्य वा रूपम् । 'तपुः सूर्याग्निशत्रुषु' । २७५ एतेर्णिच्च । मायुः । प्रायुषी। २७६ चक्षेः शिच्च । शित्त्वात् सार्वधातुकरवेन ख्याबाधः । चतुः। २७७ मुहेः किञ्च । मुहुरव्ययम् । २७८ बहुलमन्यत्रापि। आचक्षुः । परिचक्षुः । २७६ कृगृशृवृञ्चतिभ्यः वरच् । 'कर्वरो व्याघ्ररक्षसोः। गर्वरोऽहङ्कारी । शर्वरी रात्रिः । 'वर्वरः प्राकृतो जनः । चत्वरम् । २८० नौ सदेः । 'निषद्वरस्तु ऋ गतौ, पृ पालनपूरणयोः, डु वप् बीजसन्ताने, यज देवपूजनादौ, तनु विस्तारे, धन धान्ये, तप सन्तापे, एभ्य उसिप्रत्ययः स्यात् । स च निद् भवतीत्यर्थः । नित्त्वं स्वरार्थम् । एतेर्णिच्च । इण गतावित्यस्मादुसिप्रत्ययः, स च णिद्वतीत्यर्थः । णित्त्वाद् वृद्धिः । आयुरिति । चक्षेः शिच्च । चक्षिा व्यक्तायां वाचि, अस्मादुसिः। स च शिद्भवतीत्यर्थः। शित्त्वफलमाह । सार्वधातुकत्वेनेति । चक्षते रूपादिकमनुभवन्त्यनेनेति चक्षुः । मुहेः किच्च । मुह वैचित्ये, अस्मादुसिः, स च किदित्यर्थः, कित्त्वान्न गुणः । 'मुहुः पुनः पुनः शश्वत्' इत्यमरः । कगृ। कृ विक्षेपे, गृ निगरणे, शू हिंसायाम् , वृञ् वरणे, चते याचने, एभ्यः अतिपृ । ऋ गतौ, पृ पालनपूरणयोः, डुवप् बीजसन्ताने, यज देवपूजादौ, तनु विस्तारे, धन धान्ये, तप सन्तापे, एभ्य उसिनित्स्यात् । 'व्रणोऽस्त्रियामीममरुः क्लीबे' इत्यमरः । 'ग्रन्थिर्ना पर्वपरुषी' इति च । 'वपुः क्लीबं तनौ शस्ताकृतावपि' इति मेदिनी । शस्ताकृतिः प्रशस्ताकृतिरित्यर्थः । यजुरिति यजुर्वेदः । तनुः शरीरम् । तनुषे । तनुषेऽनङ्गमिति सुबन्धुः । 'स्यात्तनुस्तनुषा साध धनुषा च धनुं विदुः' इति द्विरूपेषु विश्वः । 'प्रथास्त्रियाम् । धनुश्चापौ' इत्यमरः । 'धनुः प्रियाले ना न स्त्री राशिभेदे शरासने । धनुर्धरे त्रिषु' इति सान्ते मेदिनी। एतेः । इण गतावित्यस्मादुसिः, णित्त्वाद् वृद्धौ कृतायामायादेशः । चक्षेः। चक्षित् व्यक्तायां वाचि, अस्मादुसिः शिद्भवति । शित्त्वाख्यानादेशाभावः । चक्षते रूपमनुभवन्यनेनेति चतुः। मुहेः । मुह वैचित्ये । 'मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यव्ययेष्वमरः । अस्मात्परं 'बहुलमन्यत्रापि' इति सूत्रं स्पष्टत्वात्यक्तम् । कृ गृ । कृ विक्षेपे, गृ निगरणे, श हिंसायाम् , वृञ् वरणे, चते याचने । 'नैर्ऋतः कर्वरः ऋव्यात्कर्बुरो यातुरक्षसोः' इति शब्दार्णवः । 'शर्वरी यामिनीस्त्रियोः' इति मेदिनी । 'वर्वरः पामरे केशविन्यासे नोवृदन्तरे । वर्वरः फञ्जिकायां तु वर्वरा शाकपुष्पयोः' इति विश्वः । 'वर्वरः पामरे केशचकले नौवृदन्तरे । फनिकायां पुमान् शाकपुष्पभेदभिदोः स्त्रियाम्' इति मेदिनी ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy