SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [उणादि. २१०] सिद्धान्तकौमुदी। जम्बालः' । निषद्वरी रात्रिः। ॥ इत्युणादिषु द्वितीयः पादः॥ अथ उणादिषु तृतीयः पादः । २८१ छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकदवरसंयद्वराः। एकादश ज्वरम्प्रत्ययान्ता निपास्यन्ते । छिदिर छद् अनयोस्खका. रोऽन्तादेशः, छिदेर्गुणाभावश्च । छिस्वरो धूर्तः । छत्वरो गृहकुञ्जयोः' । धीवरः कैवर्तः। पीवरः स्थूलः । मीवरो हिंसकः । चिनोर्दीर्घश्च । चीवरं भिक्षुकमाध्वरब् स्यादित्यर्थः, । पित्त्वं डीपर्थम् । नौ सदेः । नावुपपदे षद्ल विशरणगत्यवसादनेष्वित्यस्मात् वरच् स्यादित्यर्थः । पित्त्वफलं दर्शयन्नुदाहरति । निषद्वरी रात्रिरिति । इत्युणादिषु द्वितीयः पादः । अथ तृतीयः पादः । छित्वरछत्वरधीवर । एते वरच्प्रत्ययान्ता निपा. त्यन्त इत्यर्थः । निपातनमेवाह अनयोस्तकार इति। छिदिर् द्वैधीकरणे, छद अपवारणे, आभ्यां वरच्प्रत्ययः, तत्संनियोगेन धातोस्तकारोऽन्तादेशः गुणाभावश्च निपात्यत इत्यर्थः । 'छित्वरश्छेदने द्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी। धीवर इति। डु धा धारणपोषणयोः, अस्मात् ध्वरचि धातोरन्त्यस्य ईत्वं निपात्यत इत्यर्थः । एवं पा पाने, मा माने, आभ्यां ध्वरचि ईत्त्वं निपात्यत इति बोध्यम्। 'कैवर्ते दाशधीवरी' 'पीनी तु स्थूलपीवरे' इत्यमरः । मीवर इति । डु मी हिंसायामित्यस्मादपि ज्वरचि साधुः। चीवरमिति । चिञ् चयने इत्यस्मात 'चत्वरं स्थण्डिले गणे' इति च । नौ सदेः । षद्ल विशरणादौ। निपूर्वादस्माष्वरच् स्यात् । सदिरप्रतेः' इति षत्वम् । 'निषद्वरः स्मरे पङ्के निशायां तु निषद्वरी' इति मेदिनी । इत्युणादिषु द्वितीयः पादः। छित्वर । अनयोरिति । छिदिर् द्वैधीकरणे, छद अपवारणे, 'छित्वरश्छेदने द्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी । डुधाञ् धारणपोषणयोः, पा पाने, मा माने, एषां त्रयाणामीत्वमन्यस्य निपात्यत इत्येके । अन्ये तु पीव मौव तीव नीव स्थौल्ये । एभ्यः ष्वरचि 'लोपो व्यो:-' इति लोपमाहुः। 'पीवरः कच्छपे स्थूले' इति मेदिनी । मीवर इति । हिंसक इत्यर्यानुगुण्येन मी हिंसायामित्यस्मात्म्वरजिति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy