SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६] बालमनोरमा तत्त्वबोधिनीसहिता [६१ सर्वसहः । सहिग्रहणमसंज्ञार्थम् । 'भगे च दारेः' (वा २०१३) इति काशिका । बाहुलकेन लन्धमिदमित्याहुः । भगं दारयतीति भगन्दरः । २६५६ सर्वकूलाभ्रकरीषेषु कषः। (३-२-४२) सर्वङ्कषः खलः। कूलङ्कषा नदी। अभ्रकषो वायुः । करीषङ्कषा वात्या। २६६० मेघर्तिभयेषु कृञः। (३-२-- ४३) मेघङ्करः । ऋतिङ्करः । भयङ्करः। भयशब्देन तदन्तविधिः । अभयङ्करः । २६६१ क्षेमप्रियमद्रेऽण च । (३-२-४४) एषु कृतोऽरस्यात् । चाखच् । क्षेमङ्करः, क्षेमकारः । प्रियङ्करः, प्रियकारः। मद्रङ्करः, मद्रकारः । वेति वाच्ये. ऽरग्रहणं हेस्वादिषु टो मा भूदिति । कथं तर्हि 'अल्पारम्भः क्षेमकरः' इति । कर्मणः शेषत्वविवक्षायां पचायच् । २६६२ आशिते भुवः करणभावयोः। (३-२-४५) पाशितशब्द उपपदे भवतेः खच् । पाशितो भवत्यनेनाशितम्भव विग्रहे दारेः खचि णिलोपे 'खचि ह्रस्वः' इत्युपधाह्रस्वे सुपो लुकि 'वाचंयमपुरन्दरौ च' इति निपातनादमन्तत्वम् । ननु 'संज्ञायां भृतृजिधारिसंहितपिदमः' इत्येव सिद्ध सहधातोरिह ग्रहणं व्यर्थमित्यत आह असंज्ञार्थमिति । भगे चेति । इत्यादि स्पष्टम् ऋतिङ्कर इति। ऋतिर्गमनम् । अभयङ्करशब्दं साधयितुमाह भयशब्देन तदन्तविधिरिति । इदं च 'येन विधिः-' इत्यत्र भाष्ये स्पष्टम् । क्षेमप्रिय । ननु 'क्षेमप्रियमद्रे वा' इति खचो विकल्पविधौ खजभावे 'कर्मण्यण' इत्यस्य सिद्धत्वादरग्रहणं व्यर्थमित्यत आह वेति वाच्ये इति । हेत्वादिष्विति । 'कृओ हेतुताच्छील्यानुलोम्येषु' इति विहित इत्यर्थः । कथं तीति । 'कृओ हेतु-' इत्यस्य प्रणा बाधात् क्षमकार इति भवितव्यम् । खचि तु मुम् स्यादित्याक्षेपः । समाधत्ते कर्मणः शेषत्वेति । तथा च कर्मोपपदाभावाद् अणभावे चाजिति भावः । क्षेमकरीति तु गौरादित्वाद् ङीषत्याहुः । आशिते । करणे उदाहरति आशितो भवत्यनेनेति । भावे उदाहरति यमो व्रते' इति सूत्रम्, 'पूःसर्वयोः-' इत्यत्र पुरिदारेरित्यंशश्च शक्यमकर्तुम् । पू:सर्वयोः। दृ विदारणे अयमेव गृयते न तु दृ भये दृङ् श्रादर इत्येताविति संप्रदायः। असंज्ञार्थमिदम् । संज्ञायां तु 'संज्ञायां मृतृवृजि-' इति वक्ष्यमाणेन सिध्यतीति भावः । आशितंभव इति । यावता ओदनेन अतिथ्यादि जितो भवति स एवमुच्यते । इह वासरूपविधिना ल्युडपि । आशितभवनम् , घञ् तु बाध्यत एव सरूपत्वादित्याहुः। न चात्र क्लल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नति ल्युटो निषेधः शङ्कयः । यत्र हि घनादेर्बाधकत्वेन कल्युडादयः प्रसकास्तत्र नित्यं बाधो न तु विकल्पेनेति तस्यार्थः । इह तु ल्युटोऽप्यपवादः खच् । अत्र वासरूपन्यायो निर्बाध एव । एतच्च अाशित
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy