SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५४४ सिद्धान्तकौमुदी। [समासस्वरदासीभारादेश्च पूर्वपदं प्रकृत्या। कुरूणां गार्हपतं कुरुगार्हपतम् । उप्रत्ययान्तः कुरुः । * वृजेरिति वाच्यम् । वृजिगार्हपतम् । वृजिराधुदात्तः। रिको गुरुः रिकगुरुः । 'रिके विभाषा' ( ३६६६) इति रिकशब्द प्राथुदात्तः । प्रसूता जरती प्रस्तजरती । अंश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नन् समासस्वादाधदात्तः। श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वाब । कपिल कादि. स्वाबत्वम् । पारे वडवेव पारेवडवा। निपातनादिवाथै समासो विभक्त्यलो. पश्च । पारशब्दो घृतादिस्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकदूः । तितिलि. नोऽपत्यं छात्रो वा इत्यराणन्तः । पण्यशब्दो यदन्तस्वादाद्युदात्तः । * पण्य. बहुवचननिर्देशादाद्यर्थोऽवगम्यते । तदाह दासीभारादरिति । उप्रत्ययान्त इति । 'कृगोरुच्च' इति व्युत्पादितत्वात्प्रत्ययस्वरेणान्तोदात्तोऽयम् । आधुदात्त इति । जी वर्जने 'इगुपधारिकत्' इतीन्नन्तत्वात् । फिषस्तु 'इगन्तानां च द्यषाम्' इत्यादिद्वितीयो वोदात्तः । एवं कुरुरपि । रिक्तगुर्वादयस्त्रयः कर्मधारयाः । प्रसूतजरती। अश्लीलदृढ रूपेति । प्रसूताश्लीलशब्दौ नसमासत्वादायुदात्तौ । श्रीर्यस्यास्तीति । श्रीशब्दो लावण्यवचनः । कपिलकादित्वाल्लत्वमिति । 'कृपो रो लः' इत्यत्र कपिलकादीनामुपसंख्यानाल्लत्वम् । लावण्यरहितापि कुन्जवादीनामभावात्संस्थानमात्रेण दृढत्यर्थः । पारेवडवेति । 'पारेमध्ये-' इत्यव्ययीभावस्तु न । तथा सति सूत्रे दीर्घनिर्देशोऽयुक्त स्थाद् वडवायाः पारस्थासंभवाच्च । तिलिनोऽपत्यमिति । तिलाः सन्त्यास्मन्निति तिली। तिलशब्दान्मत्वर्थीय इनिः टिलोपः । पृषोदरादित्वात्तिशब्दस्य द्वित्वम् । अत्र यदाऽत्येऽण तदा 'नस्तद्धिते' इति टिलोपः । यदा तु छात्र तदानीम् 'इनरायनपत्ये' इति प्रकृतिभिन्नानि पदानि, आद्ययोः षष्ठयाः सौत्रो लुक् । इतरेषां पञ्चानां षष्ठयाः स्थाने प्रथमैकवचनम् । 'दासीभाराणा'मिति बहुवचननिर्देशादाद्यर्थावगतिरिति भावः । कुप्रत्ययान्त इति । तथा चान्तोदात्त इति भावः। केचित्तु तत्र निदित्यनुवर्त्तयन्ति । तन्न । 'इगन्तानाञ्च यषा'मित्यनेन कुरौ पर्यायेणोभयोरप्युदात्तत्वस्वीकारेण फलाऽभावादित्याहुः । वृत्तिरप्येवम् । मूले तु प्रत्ययस्वरमात्रमुक्तम् । रिक्तगुर्वादयः कर्मधारयाः । असूतो नसमास आद्यदात्तः। अश्लीलेत्यादि। अश्लीला चासो दृढरूपा च । लावण्यरहितापि दृढरूपां । कुब्जत्वादिरहितत्वात् संस्थानमात्रेण शोभनेत्यर्थः । निपातनादिति । पारेवडवैवेत्यर्थः । 'पारेमध्ये-' इत्यव्ययीभावस्तु न, सूत्रे दीर्घनिर्देशात् , वडवायाः पाराऽसम्भवाच्च । तितिलिन इति । तिलाः सन्यस्य तिली । पृषोदरादित्वात्तिशब्दस्य द्वित्वम् , अपत्ये 'नस्तद्धिते' इति टिलोपः,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy