SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रष्टमोऽध्यायः ] सुबोधिनीशेखरसहिता । [ ४४६ दीर्घाटि समानपादे । ( ८-३-६) दीर्घाकारस्य रुव स्यादटि तौ aart एकपादस्थौ स्याताम् । देवाँ अच्छा सुपती । महाँ इन्द्रो य श्रोज॑सा । उभयथेत्यनुवृत्तेर्नेह | अ | दिव्यान्यचिषामहे । ३६३२ श्रतोऽटि नित्यम् । ( ८-३-३) टि पर रोः पूर्वस्थातः स्थाने नित्यमनुनासिकः । म॒हाँ इन्द्रः । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् । {६३३ स्वतवान्पायौ ( ८-३ - ११ ) स्त्री । भुवस्त॒स्य॒ स्वत॑वः पा॒युर॑ग्ने । ३६३४ छन्दसि वा प्राम्रेडितयोः । ( ८- ३ - ४६ ) विसर्गस्य सो वा स्यात् कृष्णोः, प्रशब्दमात्रेदितं च वर्जयित्वा । अने' त्राततस्क॒विः । गिरिर्न वि॒िश्वत॑स्पृथुः । नेह, वसु॑नः पू॒र्व्यस्पति': । श्रप्रेत्यादि किम् 1 'अत्रानुनासिकः -' इति व नुनासिकः । उत्तरत्र तु 'आतोऽटि नित्यम्' इत्यनुनासिकः । रेफस्य विसर्गः । तस्य 'विसर्जनीयस्य' इति सः । दीर्घादटि समानपादे | एकपर्यायः समानशब्दस्तदाह तौ चेन्नाटावेकपादस्थाविति । नाटौ नकाराटौ । देवाँ अच्छा । महाँ इन्द्रो इति । देवान् अच्छा महानिति नस्य रुः । ' आतोsरि नित्यम्' इति नित्यमनुनासिकः । नेहेति । एतेन महान् हि स इति बह्वचानां पाठोऽपि व्याख्यातः । अ करे तु महो हीत्युदाहृतं तच्छाखान्तरे अन्वेषणीयम् । एवं चेति । विकल्पस्यैव व्यवस्थिततया प्रकृतसूत्रत्यागेन महल्लाघवं सूत्रारम्भे तु व्यत्ययोऽपि शरणीकरणीय इति महान् क्लेश इति भावः । स्वतवान् । स्वतवानित्येतस्य नकारस्य रुर्वा पायुशब्दे परे । स्वतवा इति । तु वृद्धौ सौत्रो धातुः ततोsसुन् । स्वं तवो यस्यासौ स्वतवान् । 'दृक्स्ववः स्वतवसां छन्दसि' इति नुम् । इत्यनेन । ह्रस्वस्य तुक् । नस्येति । नान्तपदस्येत्यर्थः । एकपादेति । ऋविति प्रकृतत्वादृक्पाद एवेढ् गृश्यते । समानशब्द एकपर्याय: । देवाँ अच्छेति । वक्ष्यमाणेन 'आतोऽटि' इत्यनेनाऽनुनासिकः । उभयथेति । एवञ्चाऽटि समानपाद इति व्यर्थम्, छन्दस्यापाद्यमानरूपाभावात् । एतेन 'महान् हि सः' इति बह्वचानां पाठों व्याख्यातः । श्रकरे तु ''हाँ ही त्युदाहृतम्, तच्छाखान्तरेऽन्वेष्टव्यम् । भिन्नपादेऽपि, क्वचिदुदृश्यते तत्सूत्ररीत्या छन्दसत्वाद्बोध्यम् । अतः | आकारस्य । महाँ इन्द्र इति । 'दीर्घा इटि' इति स्वम् । एवञ्चेति । सर्वविकल्पानां छन्दसि व्यवस्थिततया प्रकृतसूत्रत्यागे महल्लाघत्रम् । सूत्रारम्भे तु व्यत्ययः शरणीकर्तव्य इति महान् क्लेश इति भावः । तुधातोरसुन् । स्वन्तवो यस्यासौ स्वतवान् । 'दृक्स्ववःस्वतवसां छन्दसी'ति नुम् | छन्दसि वा । व्यवस्थितविकल्पेनैव सिद्धे'sत्रे' त्यादि स्पष्टार्थम्,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy