SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४२६ ] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया प्रष्णुया। उरुणा घडणुनेति प्राप्ते या। नाभा पृथिव्याः। नाभाविति प्रा डा । ता अनुष्ठयोच्यावयतात् । अनुष्ठानमनुष्ठा, व्यवस्थावदङ्, पाडो ड्या । साधुया । .साध्विति प्राप्ते याच । वसन्ता यजेत । वसन्ते इति प्रा माल । * इयाडियाजीकाराणामुपसंख्यानम्। (वा.४३०८) उर्विया। दार्विया। उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया। सुक्षेत्रिणेति प्राप्ते डियाच् । इति न शुष्क सरसी शयानम् । लेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्त व्यत्ययेनान्तोदात्तता । वस्तुतस्तु कीषन्ताद् डेलुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् । ® आङयाजयारामुपसंख्यानम्।प्र(वा.४३०६) बाहवा सिसृतम् । बाहुनैति प्राप्त प्राङादेशः। डिति' (सू. २४५) इति गुणः। स्वमया। स्वमेनेति प्रासे प्रयाच् । स नः सिन्धुमिव नावा। नावेति प्राप्त प्रयार, रिस्वरः । ३५६२ अमो मश । (७-१-४०) मिबादेश. लोपः । अस्मे इन्द्रेति । शे इति प्रगृह्यत्वादयादेशाभावः । नाभा इति । डित्वाडिलोपः । ता अनुष्ठयेति । षड्विंशतिरस्य वङ्कय इति प्रक्रम्य इदमध्वर्युप्रेषे पठितं ता वङ्कीः अनुष्ठय अनुष्ठानेन अनुक्रमेण गणनया गणयित्वा उच्यावयतात् भवान् विशसन करोतु । पृथक करोत भवानित्यर्थः । अनुष्ठानमनुष्ठेति । अनु. पूर्वात्तिष्ठतर तृतीयकवचनस्य ड्यादेशे डित्त्वाहिलोपः। नन्वनुपूर्वात्तिष्ठतेः 'आतश्चो. पसर्गे' इत्यङ बाधित्वा 'स्थागापापचो भावे' इति क्विना भाव्यमिति चेत्सत्यम् । 'पूर्व. परावरदक्षिणोत्तरा-' इति सूत्र व्यवस्थायामिति निर्देशादपि सामान्यापेक्षज्ञापकाश्र. यणात् । तदेतद् ध्वनयति व्यवस्थावदिति । साधु इति प्राप्त इति । सोलुंकि प्राप्त इत्यर्थः । वसन्ते इति प्राप्ते आल इति । पूर्वसवणे तु 'अतो गुणे' इति स्यात् । उवियेति । उरुदारुशब्दात्ततीयैकवचनस्येयादेशः । सुक्षेत्रियेति । सुक्षेत्रिन्शब्दात्ततीयैकवचनस्य डियाजादेशः । डित्त्वाहिलोपः। बाहनेति प्राप्त होते । काशिकायां तु प्रबाहुनेति प्राप्त इत्युक्तं तत्समासभ्रमादित्यवधेयम् । प्रेति न समस्तं पृथक्वरदर्शनात् पदकारैर्विच्छिद्य पाठाच । अत आख्यातान्वयीति ध्येयम्। स्वप्नयेति । अयाचोऽकारः 'सुपि च' इति दीर्घनिवृत्त्यर्थः । 'अतो गुणे' इति पररूपम् । नावयेति । नौशब्दाट्टा इत्यस्याऽयार। रित्स्वर इति । 'रिति' इति सूत्रेण । अमो। श्रम इति मिबादेशो गृह्यते न द्वितीयकवचनं छन्दसि दृष्टानुविधा दिक् । यमिति प्राप्ते इति । अम आत् । 'न विभक्तो' इति इत्त्वनिषेधः। आड: = तृतीयैकवचनस्य । मृग्यमिति । शाखान्तरे श्राद्युदात्तपाठादिदमेवेति भाष्यस्वरसः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy