SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०१ न्वृद्धिश्च । क्रान्तुः पक्षी। गारतुः पथिकः । शान्तुर्मशकः। ७२२ हर्यतेः कन्यन्हिरच् । कन्यन्प्रत्ययः । हिरण्यम् । ७२३ कृतः पासः। कर्पासः बिल्वादित्वात्कासिं वस्त्रम्। ७२४ जनेस्तु रश्च । जतुर्हस्ती योनिश्च । ७२५ ऊर्णोतेर्डः । उर्णा । ७२६ दधातेयन नुट् च । धान्यम् । ७२७ जीर्यतेः किन् रश्च वः। 'जिविः स्यास्कलपक्षिणोः'। बाहुलकाद् ‘हलि च' (सू० ३५४ ) इति दी? न । ७२८ मव्यतेर्यलोपो मश्चापतु चालः। मग्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो रूपम् । एवं सपूर्वकात्सृदर इति । हन्तेयुन्नाद्यन्तयोर्धत्वतत्वे । हन हिंसागत्योः अस्माद्युन् स्यात् , अाद्यन्तयोर्हकारनकारयोर्यथासंख्यं घकारतकारी स्तः । ऋमिगमिक्षमि । क्रमु पादविक्षेपे, गम्ल गतौ, क्षमूष सहने एभ्यः तुनस्यात् , वृद्धिश्च । हर्यतेः कन्यन् हिरन् । हर्य गतिकान्त्योः अस्मात्कन्यन्प्रत्ययः, प्रकृतेर्हिरजित्यर्थः । हिरचि चकार इत्संज्ञकः, अकार उच्चारणार्थः । हिरण्यमिति । कित्त्वान्न लघू. पधगुणः । कृत्रः पासः । डु कृञ् करणे अस्मात्पासः प्रत्यय इत्यर्थः । कर्पास इति । धातोर्गुणः । जनेस्तु रश्च । जन जनने अस्मात्तुप्रत्ययः रेफश्चान्तादेश इत्यर्थं । जर्तुरिति । नकारस्य रेफादेशः । ऊर्णोतेर्डः । ऊर्गुञ् आच्छादने अस्माड्डप्रत्यय इत्यर्थः । डित्त्वाहिलोपः । 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रवोः' इत्यमरः । दधातेर्यन्नु च । डु धाञ् धारणपोषणयोः, अस्मायप्रत्ययः तस्य नुडागमश्च । जीर्यतेः किन् रश्च वः। ज़ वयोहानौ अस्माकिन् स्यात्, धातो रेफस्य वकारादेशश्चे यर्थः । जिविरिति । क्रिनि 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे रेफस्य वत्वे च रूपम् । नन्वत्र हलि चेति दीर्घो दुरि इत्यत आह बाहुलकादिति। मव्यतेयलोपो । मव्य बन्धने अम्मादालप्रत्ययः स्यात् , तस्यापतुनिपात्यन्ते । हन्तेः । हन हिंसागयोः । कामे । क्रमु पादक्क्षेिपे, गम्लु गतौ, क्षमूष सहने, एभ्यस्तुन्स्यादेषां वृद्धिश्च । हर्यतेः । हयं गतिकान्त्योः । 'हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः । अन्नये मानभेदे स्यादकुप्ये च नपुंसकम' इति मेदिनी। कृञः। डकृञ् करणे । जनेः ।तु इत्यविभक्तम् । जनेस्तुप्रत्ययो रेफश्वान्तादेशः स्यात् । जातेःऊर्गुञ् आच्छादनेऽस्मात् डः स्याद् डित्त्वाहिलोपः टाप् । 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रवोः' इत्यमरः । ध्रुवोर्मध्ये य आवर्तनेत्यर्थः । 'अन्तरान्तरेण-' इति द्वितीया । दधातेः । डुधाञ् धारणादौ अस्माद्यत् प्रत्ययः स्यात्तस्य नुडागमश्च । 'धान्यं व्रीहिषु धान्याके' इति मेदिनी । जीर्यतेः । न वयोहानावस्मात् किनस्यात् । 'ऋत इद्धातोः'। रपरत्वम् । रेफस्य वकारादेशः। मन्यतेः। मव्य
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy