SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ ] सिद्धान्तकौमुदी। [ उणादि रग्निः सूर्यश्च । ३५८ सर्ते१क्च । 'सदाकुर्वातसरितोः' । ३५६ वृतेर्वृद्धिश्च । वार्ताः । बाहुलकादुकारस्य प्रत्वम् । वार्ताकम् । ३६० पर्देनिसंप्रसारणमल्लोपश्च । 'पृदाकुर्वृश्चिके ग्याने चित्रके च सरीसृपे'। ३६१ सृयुवचि. भ्योऽन्युजागूजक्नुचः। भन्युच् , पागूच , अक्नुच्, एते क्रमारस्युः 'सरण्युमेघवातयोः' । यवागूः । 'वचक्नुर्विप्रवाग्मिनोः' । ३६२ आनकः शी भियः । शयानकोऽजगरः । भयानकः । ३६३ आणको लूधूशिविधाभ्यः। आभ्यां काकुप्रत्ययः । कटाकुः कृषाकुरिति रूपम् । सतर्दृक् च । स गतौ, अस्मात्काकुप्रत्ययः स्यात् , धातोढुंगागमश्वेत्यर्थः । सृदाकुरिति । प्रत्ययस्य कित्त्वान गुणः । वृतेर्वृद्धिश्च । वृतु वर्तने, अस्मात्काकुः स्यात् , ध तोद्धिश्चेत्यर्थः । वार्ताकुरिति । वार्ताकशब्दं साधयति बाहुलकादिति । पर्दे नित्संप्रसारणमल्लोपश्च । पर्द कुत्सिते शब्दे, अस्मात्काकुः स्यात् , स च नित् , धातो रेफस्य संप्रसारणम् ऋकारो भवति, पकारोत्तराकारस्य लोपश्चेत्यर्थः । 'सर्पः पृदाकुर्भुजगः भुजङ्गोऽहिर्भुजङ्गमः, इत्यमरः । सृयुवचिभ्यो । स गतौ, यु मिश्रणे, वच परिभाषणे, एभ्यो धातुभ्यः क्रमाद् अन्युच् , अागूच , अक्नुच् इति प्रत्ययाः स्युः। सरण्युरिति । अन्युचि कृते धातोगुणे णत्वे च रूपम् । यवागूरिति । गुणे अवादेशे च रूपम् । 'यवागूरुणिका श्राणा' इत्यमरः' 'वचक्नुस्तु पुमान्विप्रे' इति मेदिनीकारः । आनकः शीभियोः । शीङ् स्वप्ने, त्रि भी भये, आभ्याम् आनगित्यर्थः । शयानको भयानक इति । गुणे अयादेशे च रूपम् । प्राणको । लूञ् पठित्वा कषशिषेति दण्डकधातुमुपन्यस्य कषाकुरित्युदाजहार, तत्कोशविरुद्धम् । मेदिनीकोशे यकार प्रक्रमे पाठात् । सर्तेः । स गतावस्मात्काकुः स्याद्धातोढुंगागमश्च । 'मृदाकुर्नानिले चक्रे ज्वलने प्रतिसूर्यके' इति मेदिनी । वृतेः । वृतु वर्तने 'वार्ताकु: प्रियवार्ताकी वृन्ताकोऽपि च दृश्यते' इति द्विरूपे विश्वः । 'वार्ताको हिङ्गली सिंही भएटाकी दुष्प्रधर्षणी' इत्यमरः । 'वार्ताकं पित्तलं किंचिदमारपरिपाचितम्' इति वैद्यशास्त्रम् । पर्देः । पर्द कुत्सिते शब्दे । अस्मात्काकुः स्यात्स च नित् । धातो रेफेस्य संप्रसारणमकारलोपश्च । विश्वकोशस्थमाह पृदाकुरिति । 'पृदाकुर्वश्चिके व्याने सर्पचित्रकयोः पुमान्' इति मेदिनी । सृयु । स गती, यु मिश्रणे, वच परिभाषणे । 'सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि' इति मेदिनी । 'सरण्युरस्य सूनुरश्वः' इति मन्त्रस्य भाष्ये सरण्युः शीघ्रगामीति व्याख्यातम् । 'यवागूरुष्णिका श्राणा विलपी तरला च सा' इत्यमरः । 'वचनस्तु पुमान् विप्रे वावदूकेऽभिधेयवत्' इति मेदिनी । प्रानकः । शी स्वप्ने, मिभी भये, विभेत्यस्मादिति भयानको
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy