SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५७ अक्स्वेत्यपि । लुभिस्वा लोभिस्वा । 'लुभो विमोहने' (सू ३०४८) इतीट् । अविमोहने तु लुब्ध्वा । ३३२७ जनश्च्योः लिव । (७-२-५५) प्राभ्यां परस्य क्त्व इट् स्यात् । जरीत्वा जरित्वा । व्रश्चित्वा । ३३६८ उदितो वा। (७-२-५६ ) उदितः परस्य क्त्व इडवा । शमित्वा । 'अनुनासिकस्य कि(सू २६६६) इति दीर्घः । शान्त्वा । घरवा देविस्वा । ३३२६ क्रमश्च क्त्वि । (६-४-१८) क्रम उपभाया वा दीर्घः स्यात् झलादो विश्व परे । कारवा न्वा । झलि किम् । ऋमित्वा । 'पूङश्व' (सू ३०५०) इति वेट । पवित्वा पूत्वा । ३३३० जान्त नशां विभाषा । (६-४-३२) जान्तानां नशेश्च गतौ त्विति । तत्र 'उदितो वा' इति वेट्कत्वात् । लुभित्वा लोभित्वेति । व्यालीकृत्येत्यर्थः । 'लुभ विमोहने' तुदादिः । विमोहनं व्याकुलीकरणमिति वृत्तिः। . 'रलो व्युपधात्' इति वित्त्वविकल्पः । तत्र 'तीषसह' इति इड्विकल्पे आह । लुभो विमोहने इतीडिति । नित्यमिति शेषः । विमोहनाल्लुिभः क्त्वानिष्ठयोरिट स्यात् न तु गाय॑ इति व्याख्यातं प्राक् । अविमोहने त्विति । गाये तु 'तीषसह' इति इड्विकल्पे लुभित्वेत्यपि भवति । अभिकादयेत्यर्थः । विमोहने तु लुब्ध्वेत्यपपाठः। जुवश्च्योः क्त्वि । जरीत्वा जरित्वेति । 'थ्रयुकः किति' इति निषेधे प्राप्ते विधिः । 'वृतो वा' इति इगो दीर्घविकल्पः । व्रश्चित्वेति । अत्र ऊदित्त्वादिड्विकल्पे प्राप्त नित्यमिट । 'न क्त्वा सेट्' इति कित्त्वनिषेधान्न संप्रसारणम् । उदितो वा। क्त्व इति । 'जत्रश्योः ' इति पूर्वसूत्रात्तदनुवृत्तेरिति भावः । अप्राप्तविभाषेयम् । शमुधातोरिट्पक्षे उदाहरति-शमित्वेति । इडभावे त्वाह अनुनासिकस्येति । द्यूत्वा देवित्वेति । दिव्यातोरुदित्त्वात् क्त्वायामिड्विकल्पः । इडभावपक्षे 'छ्वोः' इति वस्य ऊठि इकारस्य रणि द्यूत्वेति रूपम् । इटपक्षे तु 'न क्त्वा सेट्' इति कित्त्वनिषेधाद् उपधागुण इति भावः । क्रमश्च क्वि । 'नोपधायाः' इत्यतः उपधाया इति 'तनोतेर्विभाषा' इत्यत: विभाषेति 'लोपे पूर्वस्य' इत्यतः दीर्घ इति 'अनुना. सिकस्य क्वि' इत्यतः झल्ग्रहणं चानुवर्तते । तदाह क्रम उपधाया इत्यादि । 'अनुनासिकस्य क्वि' इति नित्ये प्राप्ते विकल्पोऽयम् । क्रान्त्वेति । क्रमुधातोरुदित्त्वादिड्विकल्पः । दीर्घपक्षे रूपम् । जान्तनशाम् । 'श्नान्नलोपः' इत्यतो नलोप इति 'क्त्वि स्कन्दिस्यन्दोः इत्यतः क्त्वीति चानुवर्तते । तदाह जान्तानामित्यादि। क्किथेत्याहुः । जुवश्च्योः । न इत्यस्मात् 'भ्युकः किति' इति निषेधे प्राप्ते व्रश्चेरूदित्वाद्विकल्पे प्राप्ते वचमिदम् । जरीत्वेति । 'वृतो वा' इति इटो वा दीर्घः । वश्चित्वेति । इह 'न कवा सेट्' इति कित्त्वनिषेधाद् 'अहिज्या-' इति संप्रसारणं
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy