SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। [ ५७६ किम्-चावापृथिवी जनयन् । मापदात्तो धावा निपात्यते । पृथिवीस्यन्तोदात्तः । सोमारुद्रौ। 'रोदेर्णिलुक्च' इति रगन्तो रुद्रशब्दः । इन्द्रापूषणो । 'वन्नुवन् पूषन्' इति पूषा अन्तोदात्तो निपात्यते । शुक्रामन्थिनौ । मन्थिनिनन्तस्वादन्तो. दात्तः । उत्तरपदग्रहण मनुदात्तादावित्युत्तरपदविशेषणं यथा स्याद् द्वन्द्वविशे. षणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोविषयविभागार्थम् । ३८७७ अन्तः। (६-२-१४३) अधिकारोऽयम् । ३८७८ थाऽथघक्काजबित्रकाणाम् । (६-२-१४४) थ पथ घञ् क्त पच् अप् इत्र क एतदन्तानां गतिकारकोपपदास्परेषामन्त उदात्तः । प्रभृथस्यायोः । पावसथः । घञ्। प्रभेदः । कः । धर्ता वज्री पुरुष्टुतः । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । पम् । मिति । अग्निशब्दः 'अङ्गेनिनलोपश्च-' इति निप्रत्ययान्तोदातः । पृथिवीत्यन्तोदात्त इति । डीपप्रत्ययान्तत्वात् । सोमारुद्राविति । 'अर्तिस्तुसुहुमृध्वि' तिमन्नन्तत्वादायुदात्तः सोमशब्दः। उत्तरपदग्रहणमित्यादि । अन्यथास्मिन् प्रकरणे द्वन्द्वः सप्तम्या निर्दिष्टः नोत्तरपदं तत्रानुदात्तादाविति सप्तम्यन्तं द्वन्द्वस्य विशेषणं स्यात् । ततश्चन्द्रासूर्यावित्यादौ प्रतिषेधः स्यात् । चन्द्रशब्दो रगन्तत्वादन्तो दातः। सूर्यशब्दः 'राजसूयसूर्य-' इति यदन्तत्वाद् 'यतोऽनावः' इत्यायुदात्तः । उत्तरपदग्रहणे तस्यैव श्रुतस्यानुदात्तादावित्येतद्विशेषणं भवात । अनुदात्तादाविति। विधिप्रतिषेधयोरित्यादि। अन्यथा विधिप्रतिषेधयोः समानविषयत्वाद्विकल्पा प्रसज्येत । इह पृथिव्यादिप्रतिषेधो ज्ञापयति स्वरविधौ व्यञ्जनमविद्यमानवदिति । तेन 'अग्निमीळे-' इत्यादौ स्वरितः सिध्यति। थाऽथ । प्रभृथस्येति। 'हनिकुषिनिरमि. काशिभ्यः क्थन्' 'अवे मृमः' इति क्थन् नित्वरेणायुदात्तत्वे प्राप्ते पावसथ इति । शब्दोऽन्तोदात्तः । सोमारुद्राविति । सोम प्रायुदात्तो, मनन्तत्वात् , रुद्रो रगन्त. स्वादन्तोदात्तः । 'रुद्रसोमाविति क्वाचित्कोऽपपाठः । शुक्रामन्थिनाविति । शुक्रो रगन्तत्वात् , मन्थिन्मत्वर्थीयेनिनाऽन्तोदात्तः। मा भूदिति । तथा सति 'सूर्याचन्द्रमसौ' इत्यादाविदं न स्यात् । सूर्यशब्दो यदन्तत्वादानुदात्तः, चन्द्रमस्शब्दो दासीभारादित्वान्मध्योदात्तः। विषयविभागार्थमिति । न च पृथिव्यादयो विधे. विषयोऽन्यत्र प्रतिषेध इति विषयविभागः सिद्ध इति वाच्यम् , पूर्वसूत्रे पृथिव्यादिप्रहणेन सिद्धे एतत्सूत्रवैयापत्तेः । अयमेव पृथिव्यादिपर्युदासो ज्ञापयति-स्वरोद्देश्यके विधौ व्यञ्जनमविद्यमानव'दिति । तेन 'अग्निमीळे' इत्यादौ 'उदात्तादनुदात्तस्येति खरितः सिद्धयति । थाऽथयञ् । कृत्स्वरापवादोऽयम् । प्रभृथे-क्थन् । श्राव
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy