SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६] सिद्धान्तकौमुदी । [उणादिययुरश्चोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्यर्थम् । २२ कुर्भश्च । बमः । 'बभ्रर्मुन्यन्तरे विष्णौ बभ्र नकुलपिङ्गलौ।' चादन्यतोऽपि । चक्रुः कर्ता। जन्नुहन्ता । पपुः पालकः । २३ पृभिदिव्यधिगृधिधृषिभ्यः । कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । 'अहिज्या-' (सू २४१२) इति संप्रसारणम् । विरहिणं विध्यति विधुः । 'विधुः शशाङ्क करे हृषीकेशे च राक्षसे।' गृधुः कामः। धुषुर्दतः । २४ कृनोरुश्च । करोतीति कुरुः । गृणातीति गुरुः । २५ अपदुःशिशुरिति रूपम् । यो द्वे च । या प्रापण इत्यस्य य इति षष्ठयन्तम् । या प्रापण इत्यस्मादुप्रत्ययो भवति, प्रकृतद्वित्वं च भवतीत्यर्थः । सन्वत्त्वे तु 'सन्यतः' इतीत्वं स्यात् । तस्मात्स न विहितः, तदेवाह सन्वदितीत्यादिना कुभ्रंश्च । चकाराद् द्वे इत्यनुवर्तते । भृञ् भरण इत्यस्मात्कुप्रत्ययो भवति, प्रकृतेर्द्वित्व चेत्यर्थः । भरतीति बभ्रः, कोशमाह बभ्रुर्मुन्यन्तरे विष्णौ बभू नकुलपिङ्गलौ इति । धरणिकोशोऽयम्। ननु चारित्यादि कथमित्याङ्कायामाह चादन्यतोऽपीति । अन्येभ्योऽपि धातुभ्यः कुप्रत्ययः प्रकृतिद्वित्वं च भवतीत्यर्थः । जघ्नुरिति । 'गमहन-' इत्युपधालोपः । पृभिदिव्यधिगृधिधृषिभ्यः । पृ पालनपूरणयोः, भिदिर् विदारणे, व्यध ताडने, गृधु अमिकाङ्क्षायाम्, जि धृषा प्रागल्भ्ये, एषां द्वन्द्वात्पञ्चमी । एभ्यः कुः स्यात् । पुरुरिति । कुप्रत्यये परतः 'उदोष्ठयपूर्वस्य' इत्युत्वं रपरत्वम् । विधुरित्यत्र प्रक्रियामाह अहिज्येति संप्रसारणमिति । व्यधधातोस्ताडनार्थत्वादाह विरहिणमिति । कोशं प्रमाणयति विधुः शशाङ्क इत्यादिना । विश्वकोशोऽयम् । कृग्रोरुच्च। डु कृञ् करणे, ग निगरणे इत्याभ्यां कुः स्यात् । लोपः । शिशुः । यो द्वे च । या प्रापणे । कुर्धश्च । मृञ् भरणे अस्मात्कुप्रत्ययो धातोत्विं च । भरतीति बभ्रुः । धरणिकोशस्थमाह । बभ्ररित्यादि । 'बभ्रुर्वैश्वानरे शूलपाणौ च गरुडध्वजे । विशाले नकुले पुंसि पिङ्गले त्वभिधयवत्' इति मेदिनीकोशः । वादन्यतोऽपीति । भ्रः कुश्चेति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्येके । भ्रश्चेति प्रकृतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुच्चयादित्यन्ये । पृभिदि । पृ पालनपूरणयोः, भिदिर् विदारणे, व्यध ताडने, गृधु अभिकाक्षायाम् , निधृषा प्रागल्भ्ये । पुरुरिति । कुप्रत्यये परतः 'उदोष्ठयपूर्वस्य' इत्युत्वे रपरत्वम् । 'पुरुः प्राज्येऽभिधे. यवत् । पुंसि स्यादेवलोके च नृपभेदपरागयोः' इति मेदिनी । 'विधुः शशाङ्के' इत्यादिस्तु विश्वकोशः । इह सूत्रे धृषिदृषिभ्यश्चेति पठित्वा हृर्हषः । सूर्याग्निशनिराहवोऽपि हृषवः' इति केचित् । कृग्रोरुञ्च । डुकृञ् करणे, गृ शब्दे, आभ्यां कुः स्यादुकारोऽन्तादेशश्च । 'उरण रपरः' । कुरुपान्तरे भक्के पुमान् पुंभूग्नि नीति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy