SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २६८ सिद्धान्तकौमुदी। [ उणादि. पश्च । नखः । ७०२. शीङो ह्रखश्च । शिखा । ७०३ माङ ऊखो मय् च । मयूखः। ७०४ कलिगलिभ्यां फगस्योच्च । कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः । ७०५ स्पृशेः श्वएशुनौ पृच । श्वपशुनौ प्रत्ययौ । पृ इत्यादेशः । पार्श्वम् । 'पार्थोऽस्त्री कक्षयोरधः'। पशुगयुधम् । ७०६ श्मनि श्रयतेईन् । श्मन्छब्दो मुखवाची। मुखमाश्रयत इति श्मश्रु। ७०७ अथ्वादयश्च । अश्रु नयनजलम् । ७०८ जनेष्टन्लोपश्च । जटा। वैचित्त्ये अस्मात्खप्रत्ययः धातोद्रादेशश्च । नहेर्हलोपश्च । णह बन्धने अस्मात्ख. प्रत्ययः, हकारस्य लोपश्चेत्यर्थः। शीङो ह्रस्वश्च । शीङ् स्वप्ने अस्मात्खप्रत्ययः धातोर्हखश्चेयर्थः, । शिखेति । ह्रस्वविधानसामर्थ्यान्न गुणः । माङ ऊखो। माङ् माने अस्मादूखप्रत्ययः धातोर्मयादेशश्चेत्यर्थः । मयख इति । 'मयूखस्त्विट्करज्वालास्खलिबाणौ शिलीमुखौ' इत्यमरः । कलिगलिभ्यां फगस्योच्च । कल शब्दसंख्यानयोः, गल अदने, आभ्यां कक् स्यात् , अकारस्योकारश्चेत्यर्थः । गुल्फ इति । 'तद्ग्रन्थी घुटिके गुल्फौ' इत्यमरः। स्पृशः श्वणशुनौ पृ च । स्पृश संस्पर्श अस्मात् श्वण शुन् स्याताम्, धातोः पृ आदेशश्च । पाश्वमिति । श्वणो णित्त्वाद् वृद्धिः । श्मनि श्रयतेईन् । श्रिञ् सेवायामस्माद् मुखवाचिनि श्मनशब्दे उपपदे डुन्प्रत्ययः। श्मश्रु इति । श्मनो नस्य लोपः, डित्त्वात् श्रित्र इकारस्य लोपः । 'तवृद्धौ श्मश्रु पुंमुखे' इत्यमरः । अथ्वादयश्च । निपात्यन्त इति शेषः। अश्रु इति । अशु व्याप्तौ अस्माद् रुन्प्रत्ययः । जनेष्टन् लोपश्च । जनी प्रादुर्भाव नखरे पुनपुंसकम्' इति मेदिनी। शीङः । शीङ् स्वप्नेऽस्मात्खः स्याद्धातोर्हस्वश्च । ह्रस्वविधानसामर्थ्याद् गुणाभावः । 'शिखा शाखा बर्हिचूडालाङ्गलिक्यग्रमात्रके । चुडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च' इति मेदिनी। माङः । माङ् माने । 'मयूखस्त्विट्करज्वालासु' इत्यमरः । कलि। कल शब्दसंख्यानयोः, गल अदने, आभ्यां फक् स्याद् धातोरकारस्योत्वं च । गुल्फ इति । 'तद्ग्रन्थी घुटिके गुल्फौ' इत्यमरः । तयोः पादयोग्रन्थी इत्यर्थः । स्पृशेः। स्पृश संस्पर्श, 'पार्श्व कक्षधरे चक्रोपान्ते पर्युगणेऽपि च' इति विश्वमेदिन्यौ । श्मनि । श्रिञ् सेवायामस्मात् श्मन्यु. पपदे डुन्स्याद् डित्त्वाहिलोपः । ' तक्षा श्मश्रु पुंमुखे' इत्यमरः । पुरुषस्य मुखे तेषां रोम्णां वृद्धौ श्मश्रुशब्दो वर्तत इत्यर्थः । अश्र्वादयः। अशु व्याप्तावस्माद् रुन् प्रत्ययो नपूर्वात् श्रयतेर्छन् च । यत्तू उज्वलदत्तेनोक्तम् अश्नोतेर्छन् रुट चेति तदयुक्तम् , डित्त्वाहिलोपे सति धातोरश्रवणप्रसन्नात् । न च टिलोपाभावो निपात्यत इति वाच्यम् । तथा सति डित्त्वोत्प्रेक्षणस्य निष्फलत्वापत्तेरिति दिक् । जनेः। जनी
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy