SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। सुबाधिना-शखरसा [५३६ संख्यायाः। इति पनन्छन्द पायुदात्तः। इगन्तादिषु किम्-पञ्चाश्वः । द्विगी किम्-परमाऽरनिः ३७६४ बबन्यतरस्याम्। (६-२-११) बहुशब्दस्तथा वा। बहरनिः । बहुमास्यः। बहुकपालः। बहुशब्दोऽन्तोदात्तः । तस्य यणि सति 'उदात्तस्वरितयोः' (३६५७) इति भवति । ३७६५ दिष्टिवितस्त्योश्च । (६-२-३१ ) एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पशवितस्तिः । ३७६६ सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् । (६-२-३२) अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्यति एयान्तः । प्रातपशुष्कः। भ्राष्ट्रपकः । भ्राष्ट्रति ट्रमन्तः । चक्रबन्धः । चक्रशब्दोऽ. न्तोदात्तः । अकालाकिम्-पूर्वाहसिद्धः । कृत्स्वरेण बाधितः सप्तमीस्वरः प्रति. प्रसूयते । ३६६७ परिप्रत्युपापा वय॑मानाऽहोरात्रावयवेषु । (६-२-३३) गनपत्ये' इत्यणो लुक् । पञ्चाश्वा इति । पञ्चभिरश्वैः क्रीतः पञ्चाश्वः । आीयठक् । तस्य 'अध्यर्थ -' इति लुक् । बहु । बहुशब्दः पूर्वपदं प्रकृतिस्वरं वा इग. न्तादिघूत्तरपदेषु द्विगौ। पूर्वण नित्ये प्राप्ते विकल्पः । बहुशब्दोऽन्तोदात्त इति । बंहि वृद्धौ अस्माद् 'लबिंद्योनेलोपश्च' इति कुप्रत्ययः प्रत्ययस्वरेणान्तोदात्तः । पक्षे समासान्तोदात्तत्वम् । पूर्ववद्विग्रहप्रत्ययलुक्प्रत्युदाहरणानि योजनीयानि । दिष्टि । दिष्टिवितस्ती प्रमाणे, तेनात्र मात्रचो लुक् । अत्रापि पक्षेऽन्तोदात्तत्वं बोध्यम् । सप्तमी। एयान्त इति । वुन्छणादिषु 'संकाशादिभ्यो एयः' । ष्ट्रन्नन्त इति। 'मस्जिगभिनमिनिविश्यशा वृद्धिश्च' इति ष्ट्रन् । संयोगादिलोपः 'वश्व-' इति षत्वं नित्त्वादायुदात्तः । अन्तोदात्त इति । 'कृषः को द्वे च' इति कप्रत्ययान्तः प्रत्ययस्वरेण। थथादिस्वरेण बाधितः सप्तमीस्वर इति । सिद्धशुष्कपकानां क्वान्तत्वाद् बन्धस्य घअन्तत्वात् थाथादिस्वरेण 'तत्पुरुषे तुल्यार्थ-' इत्यादिना सप्तम्यन्तस्य यः प्रकृतिभावः स परत्व द्वाधितस्तेन पुनर्विधीयते । कचित्तु कृत्स्वरेण बाधित इति पाठः। तत्र कृदन्तस्य यः स्वरस्थाथादिलक्षणस्तेनेत्यर्थः । परिप्रत्यु । परिप्रत्युपं एते लेषु, भगाले यु संस्कृत इत्यर्थे 'द्विगोर्जुगनपये' इति लुक् । पञ्चसु शरावेषूद्धृत इति 'तत्रो 'मियणो लुक् । पञ्चाश्व इति । पञ्चभिरश्वैः क्रीत इति 'अध्य?'ति ठको लुक् । बह्वन्य । 'इगन्ते'ति प्राप्ते विभाषेयम् । स्वरितयोरिति भवतीति । पक्षेऽन्तोदात्तत्वं बोध्यम् । पचवितस्तिरिति । मात्रचो लुक् , द्वयसचो वा। अकालादिति पचनी प्रथमार्थे । रयान्त इति । तेनान्तोदात्त इत्यर्थः । कृत्स्वरेणेति । कृन्निमित्तिकेनेत्यर्थः । तथा च याथादिसूत्रेण बाधित इति फलितम् । त्रयाणां कान्तत्वात् , बन्धस्य घनन्तत्वात् । परिप्रत्युपा । इत पारभ्य पञ्चसूत्राणि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy