SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ IHHHHHHHHHHHI प्रकरणम् ६६ ] वालमनोरमा-तत्त्वबोधिनीसहिता। [३५ ग्रंह्यादेणिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुं सूदयतीति मधुसूदनः। विशेषेण भीषयते इति विभीषणः । लवणः। नन्यादिगणे निपातनाएण्णत्वम् । ग्राही स्थायी । मन्त्री। विशयी । वृद्धय. भावो निपातनात् । विषयी। इह षत्वमपि । परिभावी, परिभवी। पाक्षिको वृद्धय भावो निपात्यते । पचादिराकृतिगणः । 'शिवशमरिष्टस्य करें' (सू ३४८६) 'कर्मणि घटोऽरच' (सू १८३६) इति सूत्रयोः करोतेर्घटेश्वाच्प्रयोगात् । अच्प्रत्यये परे यङलुम्विधानाच । केषांचित्पाठस्स्वनुबन्धासञ्जनार्थः । केषां. तदाह नन्दयती ते नन्दन इति । ल्पोरनादेशः, 'णेरनिटि' इति णिलोपः । मधु सूदयतीति । मधुरसुरविशेषः। तं सूदयति हन्तीति मधुसूदनः । ल्युः अनादेशः णिलोपः । 'सात्पलाद्योः' इति न षत्वम् । नन्द्यादयो वृत्तौ पठिताः । तत्र केचिद् ण्यन्ताः केचिदण्यन्ताः। सूत्रे 'ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देशः । सौत्रत्वाद् 'अहिज्या-' इति संप्रसारणं न । ग्राहीति । प्रहधातोरदुपधारिणनिः । नकारादिकार उच्चारणार्थः। उपधावृद्धिः। विशयीति । विपूर्वात् 'शीङ् स्वप्ने' इति धातोणिनिः। गुणायादेशौ । 'अचोऽणिति' इति वृद्धिमाशङ्कयाह--वृद्धयभाव इति । विषयीति । 'षिञ् बन्धने' अम्मात्कृतषत्वारिणनिः। गुणायादेशौ। नन्विह कथं न वृद्धिः, कथं च षत्वं पददित्वादित्यत पाह-षत्वमपीति | निपातनाद् वृद्धयभावः षत्वं चेत्यर्थः । परिभावी परिभवी इत्यत्र णित्वान्नित्यवृद्धिमाशङ्कयाह-पाक्षिक इति । ग्रह्यादयो वृत्तौ पठिताः । पचादिराकृतिगण इति । पच वप इत्यादिकतिपयधातून् पठित्वा प्राकृतिगण इति गणपाठे वचनादिति भावः । गणपाठे प्राकृतिगणत्ववचनाभावेऽप्याहशिवश मति। सूत्रे करशब्दस्य पचादिगणोऽपठितस्य कृतः अच्प्रत्ययान्तस्य 'कर्मणि घटः' इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः । अच्प्रत्यय इति । यङन्तादत् प्रत्यये परे 'यकोऽचि च' इति यो लुग्विधीयते । नहि पचादिगणे यङन्तं पठितमस्ति । अतोऽपि पचादेराकृतिगणवं विज्ञायते इत्यर्थः । पचासंबव्यते, तदाह नन्द्यादेयुरित्यादि । मधुसूदन इति । मधुं दैत्यं सूदयतीति विग्रहः । षूद क्षरणे। इह अर्दिसूदिभ्यां कर्मण्यणि प्राप्ते नन्द्यादिपाठाद् ल्युः । विभीषण इति । 'भियो हेतुभये षुक्' । ग्राहीति । णिनेणित्त्वादुपधावृद्धिः । स्थायीति । अातो युक् । मन्त्रीति । मत्रीति चुरादाविदित्पाठान्नुम् , 'णेरनिटि' इति लोपः । विषयीति । पिन् बन्धने 'धात्वादेः-' इति षस्य षत्वे 'आदेशप्रत्यययोः' इति प्राप्तस्य षत्वस्य 'सात्पदाद्योः' इति निषेधादाह इह षत्वमपीति । निपातनादित्यनुषज्यते। 'परिनिविभ्यः-' इति सूत्रे सितसयेति वान्ताजन्तसिनो HHAH
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy