SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहित।। [६०३ खोके दक्षिणमिच्छन्ति । ३६३६ सत्यं प्रश्ने (८-१-३२)। सत्ययुक्त तिरुन्तं नानुदात्तं प्रभे । सत्यं भोग्यसे । प्रश्ने किम्-सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम । ३६४० अङ्गाऽप्रातिलोम्ये (८-१-३३) अङ्गस्यनेन युक्तं तिङन्तं नानुदात्तम् । भङ्ग कुरु । अप्रातिलोम्ये किम्-अङ्ग कूजसि वृषल । इदानी ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति । ३६४१ हि च (८-१-३४) । हियुक्तं तिरुन्तं नानुदात्तम् । श्रा हि मा याति' । मा हि रुहन्तम् । ३६४२ छन्दस्यनेकमपि साकाङ्क्षम् (८-१-३५) । हीत्यनेन युक्त निषेधे वर्तते । नह भोक्ष्यस इति । अदुपदेशात्परत्वात्स इत्यस्य निघातः । स्यप्रत्ययस्वरेण मध्योदात्तं पदम् । पूर्व भुक्ष्वेत्युक्ते पुनः क्रोधेनापहासेन वा पुनः पुनः प्रतिषेध उक्ते पृच्छति भोजनं करिष्यति स एवमुच्यते। नह वै तस्मिन्निति । तस्मिन्शब्दः फिटस्वरेणायुदात्तः। लोकशब्दः पचाद्यजन्तत्वादन्तोदात्तः । दक्षिणशब्दः 'खाइशिष्टामदन्तानाम्' इति शिट्त्वादाद्युदात्तः । सत्यं भोक्ष्यस इति । इदं मध्योदात्तम् । अङ्गा। प्रातिलोम्यं प्रतिकूलकारित्वं ततोऽन्यदभिमतकारित्वमप्रातिलोम्यम् । एवं चानुलोम्य इति वक्तव्यम् । अङ्गशब्द उदाहरणेऽनुज्ञायां प्रत्युदाहरणे स्वमर्थे । अङ्ग कुर्विति। करोतेर्लोणमध्यमपुरुषेकवचनं सिप् तस्य 'सेपिच्च' इति हिरादेशः । 'तनादिकृअभ्य उः' 'सार्वधातुक' इति करोतेर्गुणः । 'अत उत्सार्वधातुके' इत्युत्वम् 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति हेर्लुक् । कुर्वित्युप्रत्ययस्वरेणान्तोदात्तम्। हिच । अत्राप्यप्रातिलोम्य इति संबध्यते । आ हि मेति । स्मशब्दो निपातोऽपि चादित्वादनुदात्तः । दीर्घत्वं च छान्दसम् । प्रातिलोम्ये तु हि कूज वृषल । उदाहरणे हिशब्दोऽवधारणे हेतौ वा। स च प्रत्युदाहरणे स्वमथे। छन्दस्य । अनेकमपीति । अपिशब्दादेकम् । तत्रानेकमुदाहरति ज्ञानेऽवज्ञातुरुपालिप्सया पुनः क्रोधेनोपहासेन वा यत्र प्रतिषेधयुक्त पृच्छयते स प्रत्यारम्भ इत्यर्थः । भोक्ष्यसे इति । स्यस्वरेण मध्योदात्तम् । अदुपदेशात्परत्वात् 'से' इत्यस्य निघातः । सत्यं भोत्यसे इति । सत्यशब्दः 'सत्यादशपथे' इत्यन्तोदात्तो निपात्यत इत्याहुः । अङ्गाप्रा । अति लुप्ततृतीयाकम् । अप्रातिलोम्यमानुकूल्यम् । अोति आमन्त्रितत्वादायुदात्तम् । 'अन्तोदात्तमिदमव्ययम् , 'इन्द्रो अझे'त्यादौ तथादर्शना'दित्यन्ये । अङ्ग कूजतीति । अत्राऽजेत्यमर्षे, कूर्जतीत्याद्युदात्तम् । हि च । आनुकूल्ये इत्येव । नेह 'हि कूज वृषल'। अत्राऽमर्षे हिशब्दः । उदाहरणेऽवधारणे। स्मशब्दो निपातत्वादायुदात्तः । छान्दसे दीर्घत्वषत्वे । छन्दस्यनेकमपि । अपिना
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy