SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [ ५५ (वा २००३) खम्बकरिीहिः । शकृत्करिवरसः । ब्रीहिवरसयोः किम्-स्तम्बकारः । शकृस्कारः। २६३६ हरतेईतिनाथयोः पशौ । (३-२-२५ । इतिनाथयोरुपपदयोहूंज इन्स्यात् पशी कर्तरि । दृति हरतात हातहरिः। नार्थ नासारज्जु हरतीति नाथहरिः । पशो किम्-दृतिहरः, नाथहरः। २६४० फले अहिरात्मम्भरिश्च । (३-२-२६) फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्व निपात्यते । प्रारमानं बिभर्तीति प्रात्मम्भरिः । प्रारमनो मुमागमः । भृत इन् । चारकुक्षिम्भरिः । चान्द्रास्तु प्रारमोदरकुक्षिष्विति पेटुः। 'ज्योत्स्नाकरम्भमुदरम्भरयश्वकोराः' इति मुरारिः । २६४१ एजेः खश् । (३-२-२८) एयन्तादेजेः खश स्यात् । २६४२ अरुषिदजन्तस्य मुम् । (६-३-६७ ) भरुषो द्विषतोऽजन्तस्य च मुमागमः स्यारिखदन्त उत्तरपदे, न स्तम्बे शकृति च कर्मण्युपपदे कृत्र इन् स्यात् । नकार इत् । व्रीहिवत्सयोरिति । वीही वत्से च कर्तरीत्यर्थः । स्तम्बशकृतोर्यथासंख्यमन्वयः । स्तम्बकरिवींहिरिति । स्तम्बं तृणनिचयं करोतीति विग्रहः। हरतेतिनाथयोः। दृतिः चर्मभस्त्रिका दृतिहारः श्वा इति वृत्तिः । नाथशब्दस्य विवरणम्-नासारज्जुमिति । नासिकाप्रोतरज्जुमित्यर्थः । नाथहरिरिति । नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम् । फलग्रहिः। ग्रहेरिन्निति । न तु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः । मुमागम इति । आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति मत्वाह चाकुक्षिम्भरिरिति । भाष्ये तु 'मृतः कुक्ष्यात्मनोर्मुम् चेति वक्तव्यम्' इति स्थितम् । 'स्यादवन्ध्यः फलेपहिः' इति वृक्ष. पर्याये अमरः । 'उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके' इति विशेष्यनिन्नवर्ग। उदरम्भरिशब्दं समर्थयितुमाह चान्द्रास्त्विति । एजेः खश् । एजेरिति एयन्तस्य एजधातोर्ग्रहणम् । न स्विका निर्देशः, व्याख्यानादिति भावः । खकारशकारावितौ। कर्मण्युपपदे इत्यपि ज्ञेयम् । अरुद्विषत् । अरुस् , द्विषत् , अजन्त एषां समाहारद्वन्द्वात् षष्ठी । 'अलुगुत्तरपदे' इत्यधिकाराद् उत्तरपदे इति लभ्यते । 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् । खितः प्रत्ययत्वात्तदन्तविधिः । तदाह कृदुत्तरप्रकृतिस्वरेणोत्तरपदमाद्युदात्तम् । कुक्षिम्भरिरिति । एवं च 'गिरिस्तु कनकाचलः कति न सन्ति चाश्मव्रजाः किटिस्तु धरणीधरः कति न सन्ति भूदारकाः। मरुत्तु मलयानिलः कति न सन्ति झझानिलाः प्रभस्तु विबुधाश्रयः कति न सन्ति कुतिम्भराः ॥' इति केषांचित्प्रयोगः प्रामादिक एव । एजेःखश् । एज कम्पने । एजेरिति ण्यन्तस्य निर्देशो न तु शुद्धस्त्रेका निर्देशः, खशः शित्करणालि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy