SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ६४] सिद्धान्तकौमुदीपरिशिष्टे गणपाठः। - १०५१ * इरिकादिभ्यः प्रतिषधो वक्तव्यः* (८-४-६) इरिका मिरिका तिमिरा । इतीरिकादिराकृतिगणः ॥२५८॥ १०५६ * वाप्रकरणे गिरिनचादीनां वोपसंख्यानम् (८-१-१०) गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान मापोन भार्गवन । इति गिरिनचादिराकृतिगणः ॥२५६ ॥ १०५५ *युवादेन । युवन् पक्क महन् । इति युवादिः। आर्ययूना त्रिययुना प्रपकानि परिपक्कानि दीर्घाहो । प्राकृतिगणोऽयम् । २६० ॥ ___७६१ सुन्नादिषु च।(-४-३६)। तुना नृगमन नन्दिन् नन्दन नगर। एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति। हरिनन्दी हरिनन्दनः गिरिनगरम् । नृतिर्यकि प्रयोजयन्ति । नरीनृत्यत । नर्तन गहन नन्दन निवेश निवास अग्नि अनूप । एतान्युतरपदानि प्रयोजयन्ति । परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्मानूपः । 'प्राचार्यादणत्वं च'।आचार्यभोगीनः । प्राकृतिगणोऽयम् । पाठान्तरम् । चुना तृप्नु नृनमन नरनगर नन्दन । यङ्मृती । गिरिनदी गृहगमन निवेश निवास अनि अनूप आचार्यभोगीन चतुर्हायन । 'इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका तिमिर समीर कुबेर हरि करि । इति तुघ्नादिः । २६१ ॥ इत्यष्टमोऽध्यायः। इति श्रीपाणिनिमुनिप्रणीतो गसपाठः समाप्तः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy