SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८६) सिद्धान्तकोमुदी। [ पूर्वकदन्तकिम्-सिता पाशेन सूकरी। कर्मकर्तकस्य इति किम्-सितो पासो देवदत्तेन । ३०१६ अोदितश्च (८-२-४५) भुजो, भुग्नः । टु मो वि, उच्छूनः । मो हाक्, प्रहीणः । 'स्वादय मोदितः' इत्युक्तम् । सूनः, सूनबान् । दूनः, दूनवान् । प्रोदिन्मध्ये डीडः पाठसामन्नेिट् , उड्डीनः । ३०२० द्रवमूर्तिस्पर्शयोः श्यः। (६-१-२४) द्रवस्य मूतौं काठिन्ये स्पर्श चार्थे श्यैः संप्रसारणं स्यान्निष्ठायाम् । ३०२१ श्योऽस्पर्श । (८-२-४७) श्यैडो निष्ठाविनाशार्थात् पूजः परस्य निष्ठातस्य नत्वमित्यर्थः । सिनोतेरिति । वार्तिकमिदम् । कर्मैव कर्ता कर्मकर्ता, प्रासः कर्मकर्ता यस्य स प्रासकर्मकर्तृकः, तस्मात् 'षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः । अोदितश्व । ओकारतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः । भुग्न इति। नत्वस्यासिद्धत्वाद् जस्य पूर्व कुत्वम् । ततो नत्वम् । उच्छन इति। उत्पूर्वा 'टु ओश्वि' इति धातोः क्तः, यजादित्वात्संप्रसा. रणम्, पूर्वरूपम्, 'श्वीदितः-' इति नेट , हल इति दीर्घः, निष्ठानत्वम् । प्रहीण इति। 'घुमास्था-' इति ईत्त्वम्, नत्वम् , 'कृत्यचः' इति णत्वम् । स्वादय इति । 'घूङ प्राणिप्रसवे' इत्याद्या नव धातव श्रोदित इति दिवादिगणे उक्तमित्यर्थः । सून इति। धूङः क्तः, नत्वं 'श्रयुकः विति' इति इएिनषेधः । दून इति । 'दू परितापे' अस्मात् क्तः, स्वादित्वेन श्रोदित्त्वान्नत्वम् । ननु 'डी विहायसा गती' इत्यस्य उड्डीन इति कथं रूपम् , सेटकत्वाद् उगन्तत्वाभावेन 'श्रयुकः किति' इति निषेधस्याप्रवृत्तरित्यत आह ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेडिति । इटि सति निष्ठातस्य श्रोदितो डीलः परत्वाभावान्नत्वाप्रसक्तस्तस्य श्रोदित्सु पाठो व्यर्थः स्यादित्यर्थः । द्रवमूर्ति । 'श्या गती' इत्यस्य कृतात्वस्य श्य इति षष्ठी । द्रवमूर्तिश्च वृत्तिः। सिनोतेरिति । षिञ्बन्धने। ग्रासरूपं कर्म प्रासकर्म तत्कर्तृ यस्य सिनोतेस्ततः परस्य निष्ठातस्य नः स्यादित्यर्थः । सिनो ग्रास इति । पिण्डीक्रियमाणो प्रासो यदा दध्यादिव्यञ्जनवशाद् बन्धनेऽनुकूलो भवति तदा कर्मया एव कर्तृत्वमिति बोध्यम्। प्रासेति किमिति । प्रासकर्मकर्तकस्येति किमार्थमित्यर्थः । कर्मकर्टकेति । किमिति। प्रासकर्मकस्येत्येवास्तु कर्तृपदं किमर्थमित्यर्थः । कर्मपदं विहाय प्रासकर्तृकस्येत्युक्तौ तु प्रासेन कण्ठः सित इत्यत्रापि स्यादिति बोध्यम् । भुग्न इति । भुजो कौटिल्ये। नत्वस्यासिद्धत्वाद् झलि परतः कुत्वम् । उच्छून इति । श्वयतेर्यजादित्वात्संप्रसारणे पूर्वरूपे च 'हलः' इति दीर्घः । प्रहीण इति । 'घुमास्था-' इति ईत्वम् । सून इति । षूङ् प्राणिप्रसवे । दून इति । दूङ् परितापे । प्रोदिन्मध्ये इति । यदि डीङ इट् स्यात्तर्हि धातोः परो निष्ठातकारो न संभवतीति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy