SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ५६४ ] सिद्धान्तकौमुदी । [ समासस्वर 1 गौडत्यपुरम् । ३८३५ न हास्तिनफलकमार्देयाः । ( ६-२-१०१ ) पुरे परे नैतान्यम्तोदात्तानि । हास्तिनपुरम् । फलकपुरम् । मार्केयपुरम् | मृदेरपत्यमिति शुभ्रादित्वाडढक । ३८३६ कुसुलकूपकुम्भशालं बिले । ( ६-२-१०२ ) एतान्यन्तोदात्तानि बिले परे । कुल बिलम् । कूपविलम् । कुम्भबिलम् । शालबिलम् । कुलादि किम्-सर्पबिलम् । बिल्लेति किम्- कुलस्वामी । ३८३७ दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु । ( ६-२- १०३ ) दिक्शब्दा अन्तोदात्ता भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपदे । पूर्वपञ्चालाः । श्राण्याने । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिकशब्दस्य परिग्रहार्थम् । ३८३८ श्राचार्योपसर्जनश्चाऽन्तेवासिनि । ( ६-२-१०६) प्राचार्योपसर्जनान्नेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । दात्तं भवति । श्रसति तु पूर्वग्रहणे श्रितभृत्यशब्दाभ्यां व्यवहितत्वाच्चारिष्टगौडयोस्तावन्न स्यात, समुदाययोश्च सूत्रेऽनुपात्तत्वात् । नेहास्ति । 'पुरे प्राचाम्' इति प्राप्तः प्रतिषिध्यते । मार्केयपुरमिति । 'ढे लोपोऽकद्रवाः' इत्युकारलोपः। दिक्शब्दाः। दिक्शब्दाः पूर्वपदानि अन्तोदात्तानि स्युप्रमादिषूत्तरपदेषु । चानराटे स्वरूप इणमितरेष्वर्थप्रहणम् । पूर्वेषुकामशमी । अपरकृष्ण मृत्तिकेति । 'दिक्संख्ये संज्ञायाम्' इति समासः । पूर्वपञ्चाला इति । समुदायेषु हि प्रवृत्ताः शब्दा श्रवयवेष्वपि वर्तन्त इति पञ्चालैकदेशे पश्चालशब्दः । ततः पूर्वशब्देन सामानाधिकरण्यात् 'पूर्वापर प्रथम -' इत्यादिना कर्मधारयः । पूर्वयायातमिति । ययातिमधिकृत्य कृतो मन्थ इत्यणि यायातशब्दः सिद्धः । शब्दग्रहणमित्यादि । दिशि दृष्टः शब्द इत्युत्तरपदलोपी समासस्तेन कालवाचिनोऽपि प्रहणात्पूर्वयायातमित्यादावपि भवति । श्राचार्योपसर्जन । श्राचा' र्योपसर्जनप्रहणमन्तेवासिनो विशेषणम् । सप्तम्यर्थे प्रथमा । तदाह श्राचार्योपसर्जनान्तेवासिनीति | आचार्य उपसर्जनं यस्य स श्राचार्योपसर्जनः स चासावन्ते सिद्धे पूर्वप्रहण तदादिसमासग्रहणार्थमिति भावः । श्रप्रागर्थवेदं सूत्रम् । हास्तिनः पुरमिति । एषु समासान्तोदात्तत्वमेव । ढगिति । 'ढे लोपः' इत्युलोपः । कुसूलकूप । प्रत्युदाहरणषु समासान्तोदात्तत्वम् । दिक्शब्दा ग्राम । चानराटे स्वरूपब्रहणम्, अन्यत्राऽर्थग्रहणम् । पूर्वेष्विति । एकादेशः स्वरित उदासो वा । पूर्वपञ्चाला इति । पञ्चालैकदेशे पञ्चालशब्दस्य वृत्त्या पूर्वादिना सामानाधिकरण्यम्, 'पूर्वापरे'ति विशेषणसमासः । यायातमिति । ययातिमधिकृत्य कृतमाख्यानमित्यर्थः । 'पूर्व यायात 'मित्यादौ पूर्वशब्दस्य दिक्शब्दत्वाऽभावात्कथं प्राप्तिरित्यत श्राह शब्द - प्रहणमिति । यदा कदा वा दिशि दृष्ट इत्यर्थलाभादिति भावः । श्राचार्योपसर्ज 1
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy