SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ गणपाठः । [ ६६१ १५४६ * गच्छतो परदारादिभ्यः * (४-४-१) परदार गुरुतल्प। इति परदारादिः ॥ १३२ ॥ १५५८ पर्यादिभ्यः ष्ठन् । (४-४-१०) पर्प अश्व अश्वत्थ रथ जाल न्यास व्याल । पादः पञ्च । इति पर्यादिः ॥ १३३ ॥ १५६२ वेतमादिभ्यो जीवति । (४-४-१२) वेतन वाहन अर्धवाहन धनुर्दण्ड जाल वेश उपवेश प्रेषण उपवस्ति सुख शय्या शक्ति उपनिषद् उपदेश स्फिज् (स्फिज ) पाद उपस्थ उपस्थान उपहस्त । इति वेतनादिभ्यः ॥ १३४॥ १५६५ हरत्युत्सङ्गादिभ्यः । (४-४-१५) उत्सः उडुप उत्पत उत्पन उत्पुट पिटक पिटाक । इत्युत्सङ्गादिः॥ १३५ ॥ १५६६ भस्त्रादिभ्यः ष्ठन् । (४-४-१६) मात्रा भरट भरण शीर्षमा शीर्षेभार अंसभार अंसेभार । इति भस्त्रादिः ॥ १३६ ।। १५६६ निर्वृत्तेऽतद्यूतादिभ्यः। (४-४-१६) अक्षात [जानुप्रहत] जलाप्रहृत जलाप्रहत पादखेदन कण्टकमर्दन गतानुगत गतागत यातोपयात अनुगत । इत्यक्षद्यूतादिः ॥१३७॥ १५६८ अपमहिष्यादिभ्यः । (४-४-४८) महिषी प्रजापति प्रजावती प्रलेपिका विलेपिका अनुलेपिका पुरोहिता मणिपाली अनुवारक [ अनुचारक ] होत यजमान । इति महिण्यादिः ।। १३८ । १६०३ किसरादिभ्यः ष्ठन् ।(४-४-४३) किसर नरद नलदं स्थागल नगर गुग्गुलु उशीर हरिद्रा हरिद्रु पर्गी (पर्णी ) । इति किसरादिः ॥ १३६ ।। __ १६१२ छत्रादिभ्यो णः । (४-४-६२ ) छत्र शिक्षा प्ररोहस्था बुभुक्षा चरी तितिक्षा उपस्थान कृषि कर्मन् विश्वधा तपस सत्य अनृत विशिखा विशिका भक्षा उदस्थान पुरोडा विक्षा चुक्षा मन्द्र । इति छत्रादिः ॥१४०॥ १६५१ प्रतिजनादिभ्यः खञ् । (४-४-६६) प्रतिजन इदंयुग संयुग समयुग परयुग परकुल परस्यकुल अमुष्यकुल सर्वजन विश्वजन महाजन पञ्चजन । इति प्रतिजनादिः॥१४१॥ १६५४ कथादिभ्यष्ठक। (४-४-१०२) कथा विकथा विश्वकथा संकथा वितण्डा कु.विद् (कुष्ठविद्) जनवाद जनेवाद जनोवाद वृत्ति संग्रह गुणगण आयुर्वेद । इति कथादिः॥ १४२॥ १६५५ गुडादिभ्यष्ठम् । (४-४-१०३) गुड कुल्माष सक्तु अपूप
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy