SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५७२ ] सिद्धान्तकौमुदी। [समासस्वरकम्बल चीरम् । उपमानं किम्-परमचीरम् । ३८६२ पललसूपशाकं मिने। (६-२-१२८) घृतपललम् । घृतसूपः। घृतशाकम् । 'भषेण मिश्रीकर. गम्' । ( ६६७) इति समासः । मिश्रे किम्-परमपललम् । ३८६३ कूल. सूदस्थलकर्षाः संज्ञायाम् । (६-२-१२६ ) श्राद्युदात्तास्तत्पुरुषे । दाक्षि. कूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम्-परमकूलम् । ३८६६ अकर्मधारये राज्यम् । (६-२-१३०) कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमायुदात्तम् । ब्राह्मणराज्यम् । अकेति किम्-परमराज्यम् । * चेलराज्यादिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन । कुचेलम् । कुराज्यम् । ३८६५ वर्यादयश्च । (६-२-१३१) अर्जुनवर्यः । वासुदेवपश्यः । अकर्मधारय इस्येव । परमवर्यः । वर्गादिर्दिगाद्यन्तर्गणः । ३८६६ पुत्रः पुम्भ्यः । (६-२-१३२) पुम्शब्दभ्यः परः पुत्रशन्द प्राधुदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहिषपुत्रः । पुत्रः किम्-कौनटिमातुलः । पुम्भ्यः किम्-दाक्षीपुत्रः। ३८६७ नाचार्यराजस्विक्संयुक्तशात्याख्येभ्यः । (६२-१३३ ) एभ्यः पुत्रो नाचुदात्तः । श्राख्याग्रहणात्पर्यायाणां तद्विशेषाणां च शब्द उत्तरपदमाद्युदात्त स्यात्तत्पुरुष । वस्त्रचीरमिति। पूर्ववयाघ्रादिसमासः । पललसूप । पललादीन्युत्तरपदान्यायुदात्तानि स्युर्मिश्रे तत्पुरुषे। घृतपललमि. त्यादि । घृतेन मिश्रं पललमिति विग्रहः । पललं मांसम् । 'पललं कव्यमामिषम्' इत्यमरः । कूलसूद । एतान्युत्तरपदान्यायुदात्तानि स्युः संज्ञायाम् । दाण्डायनस्थ. लीति । 'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति स्थलीशब्दो गृह्यते । 'जानपदकुण्ड-' इत्यनेन डोप । चेलराज्यादिस्वरादिति। आदिशब्देन वादि. खरपरिग्रहः । चेलराज्यादिस्वरस्यावकाशो भार्याचेलं ब्राह्मणराज्यम् । 'तत्पुरुषे तुल्यार्थ -' इत्यादिना विहितस्याव्ययस्वरस्यावकाशो निष्कौशाम्बिः। कुचेलं कुराज्यमित्यत्रोभयप्रस) पूर्वविप्रतिषेधः। वा । वादीन्युत्तरपदान्यायुदात्तानि स्युः । कर्मधारये तत्पुरुषे ये दिगादिषु वर्गादयः पठ्यन्ते त एवेह यत्प्रत्ययान्ता वर्यादयो गृह्यन्ते वर्गादिपाठाभावात्तदाह वर्गादिदिंगाद्यन्तर्गण इति। कौनटिमातुल इति । कुनटस्यापत्यं कौनटिः तस्य मातुलः। आख्याग्रहणादिति । आख्याकाण्डं-शरः । पललसूप । मिश्रे समासार्थे इत्यर्थः । दाण्डायनस्थलमिति। लिगविशिष्टपरिभाषया दाण्डायनस्थलीत्यत्रापि । राज्यशब्दो यगन्तोऽन्तोदात्तः । अव्ययस्वर इति । अव्ययपूर्वपदप्रकृतिस्वर इत्यर्थः । वादिरिति । त एव यत्प्रत्ययान्ता इह वर्यादयः, वर्यादिपाठाऽभावात् । पुत्रः पुम्भ्यः । निषेधकोत्तर
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy