SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ६२६! सिद्धान्तकौमुदी। [लिङ्गानुशासनस्युः । पक्षे डीए । दर्वी । दर्विरित्यादि । २५ तिथिनाडिरुचिवीचिनालि. धूलिकिकिकेलिच्छविराज्यादयः । एते प्राग्वत् । इयं तिथिरिस्यादि । श्रमरस्वाह तिथयो द्वयोरिति । तथा च भारविः । तस्य भुवि बहुतियास्तिथय इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च । निखिलानिशि पौर्णिमातिथी. निति । २६ शकुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिपङ्क्तयः । एतेऽपि स्त्रियां स्युः । इयं शकुतिः । २७ प्रतिपदापद्विपत्सम्पच्छरसंसत्परिषदुषः संवित्तत्पुन्मुत्समिधः । इदं प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्रा देवता। २८ आशीर्षुःपूर्गीरिः । इयमा. शीरिस्यादि । २६ अपममस्समासिकतावर्षाणां बहुत्वं च । भबा. दीनां पचानां स्त्रीवं बहुरवं च । भाप इमाः। स्त्रियः सुमनसः पुष्पम् । सुमना मालती जातिः। देववाची तु पुंस्येव । सुपर्वाणः सुमनसः। बहुत्वं प्रायिकम् । एका च सिकता तैलदाने असमर्थेति अर्थवस्त्रे भाष्यप्रयोगात् । 'समांसमा विजायते १८१६' इत्यत्र समायां समायामिति भाष्याच । 'विभाषाप्राधेट्' ( २३७६) इति सूत्रे अघ्रासाता सुमनसाविति वृत्तिव्याल्यायो हरदत्तोऽप्येवम् । ३० सक्त्वज्योग्वाग्यवागूनौस्फिजः । इयं सक् स्वक् ज्योक् वाक् यवागूः नौः स्फिक् । ३१ तृटिसीमासंबध्या: । इयं तृटिः। सीमा । संबध्या । ३२ चुल्लिवेणिखार्यश्च । स्पष्टम् । ३३ ताराधाराज्योत्स्नादयश्च ३४ शलाका स्त्रियां नित्यम् । नित्यग्रहण. मन्येषां कचिद्यभिचारं ज्ञापयति ॥ इति त्यधिकारः। पुल्लिङ्गाधिकारः। ३५ पुमान् । अधिकारोऽयम् । ३६ घनबन्तः । पाकः । स्यागः । करः । गरः । भावार्थ एवेदम् । नपुंसकत्वविशिष्टे भावे कल्युड्भ्यां, क्विन्नादित्येके' इति विकल्पेन डीप् दर्वी इति। तिथिनाडि । एते प्राग्वदिति। स्त्रियां स्युरित्यर्थः । पुंस्येवेति। देवासुरात्मेत्यनेन पुंस्त्वबोधकेन परत्वाद्बाधादिति भावः । भाष्यप्रयोगादिति । तेन भाष्येण 'अप्सुमनः' इति सूत्रनिर्दिष्टानां बहुत्वं प्रायिकमिति विकल्पेनान्यत्र बहुत्वाभावेऽपि न क्षतिः । क्वचिद्यभिचारमिति । तेन तिथिशब्दस्य पूर्वत्र यथा पुंस्त्वं प्रदर्शितं तथान्येषामन्यलिङ्गत्वेऽपि साधुत्वमिति सूचयति ॥ इति लिशानुशासने स्त्रयधिकारः॥ भावार्थ एवेति । भावे यो घञ् तदन्तस्य पुंस्त्वमित्युक्तम् । एतल्लाभप्रकार.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy