SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२५ वर्षम् । ३२३२ ऋदोरम् । (३-३-५७ ) ऋवर्णान्तादुवर्णान्तादए। करः । गरः। शरः । यकः। नवः। स्तवः । पवः। ३२३३वृक्षासनयोर्विष्टरः। (८-३-६३) अनयोधिपूर्वस्य स्त्रः षस्वं निपात्यते । विष्टरो वृक्ष भासनं च । वृक्ष-इति किम् । वाक्यस्य विस्तरः । ३२३४ ग्रहवृदृनिश्चिगमश्च । (३-३-५८) अपस्यात् । घनचोरपवादः । ग्रहः । वरः । दरः। निश्चयः । गमः। 'वशिरण्यो. रुपसंख्यानम्' (वा २२०३) । वशः। रणः । 'घनर्थे कविधानम्' या २२०४ )। प्रस्थः। विनः । 'द्विस्वप्रकरणे के कृमादीनामिति वक्रव्यम्' (वा घअपवादः । भयादीनामिति । भयादीनां सिद्धये भीप्रभृतिधातुभ्यः अच्प्रत्ययस्योपसंख्यानमित्यर्थः । ननु ‘एरच्' इत्येव सिद्ध भयग्रहणं व्यर्थमित्यत आह नपुंसके कादिनिवृत्त्यर्थमिति । आदिना ल्युडादिसंग्रहः । अन्यथा परत्वात् क्कादयः स्युः । वाऽऽसरूपविधिस्तु नात्र भवति । अपवादत्वाभावादिति भावः । वर्षमिति । अत्र नपुंसके कल्युडादि बाधित्वा अच् अपूर्वो विधीयते । ऋदोरप । पञ्चम्यर्थे षष्ठी। ऋत्, उ, अनयोः समाहारे मौत्रं पुंस्त्वम् । ऋदन्तादुवर्णान्ताच अप स्याद्भावे अकर्तरि च कारके इत्यर्थः । घरवादः । ग्रहवृह । प्रह, ह, ह, निश्चि, गम् , एषां द्वन्द्वः । अप् स्यादिति शेषः। घाचोरिति । निष्पूर्वाच्चिनः अजपवादः, इत. रेभ्यस्तु घअपवाद इति विवेकः । वशिरण्योरिति । वार्तिकम् । घनावादः श्रप् । वश इति । वश कान्ती, भावे अप। इच्छेत्यर्थः । यद्यपि वशधातुः छान्दसः। तथापि वधि भागुरिरित्यादिप्रयोगात् लोकेऽपि प्रयुज्यते इति भावः । रण इति । रणन्ति शब्दायन्ते अस्मिन्निति रणः संप्रामः । घञर्थे कविधानमिति । वार्तिकमिदम् । 'स्थास्नापाव्यधिहनियुध्यर्थम्' इति वार्तिकेशेषो भाष्ये पठितः । प्रस्थ इति । प्रतिष्ठन्तेऽस्मिन् धान्यानीति प्रस्थः। 'आतो लोप इटि च' इत्याल्लोपः । प्रसान्त्यस्मिनिति प्रनः । प्रपिबन्त्यस्यामिति प्रपा । प्राविध्यन्त्यस्मिन्नित्याविधम् । प्रवर्तते अनपवादत्वादिति भावः । वर्षमिति । 'वृषभो वर्षणात्' इति भाष्यप्रयोगात्तु ल्युडपि । वर्षणम् । ऋदोरप् । ऋच्च उच्च तयोः समाहारे सौत्रं पुंस्त्वम् । ऋदो. रित्ययं न तकारः किं तर्हि दकारः। 'निरभ्योः पूल्वोः' इत्यपवादतया घञ्चिधानाज्ज्ञापकादीर्घान्तादप्युदाहरति लवः । पव इति । घनचोरपवाद इति । निश्चय इत्यत्राचः प्राप्तिरन्यत्र घन इति विवेकः । हस्तादाने तु प्रपूर्वकाचिनोतेर्घजु. दाहृतः वशिरण्योरिति । घषि प्राप्ते वचनम् । वशनं वशः। रणन्ति शब्द कुर्वन्त्यस्मिन्निति रणः संग्रामः । व्यद्यते विशेषेण भक्ष्यते इति विघसा वैश्वदेवशिष्टमनम् । घासश्चतुष्पदा भक्ष्यम् । 'शष्पं बालतृणं घासः' इत्यमरः । उपजापो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy