SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४] सिद्धान्तकौमुदी [ उत्तरकृदन्तविभाषाऽऽडि रुप्लुवोः । (३-३-५०) भारावः । भारवः। प्राप्तावः मानवः । ३२२६ अवे ग्रहो वर्षप्रतिबन्धे । (३-३-५१) विभाषेति वर्तते । देवस्य अवग्रहः भवग्राहः । देवकर्तृकमवर्षणमित्यर्थः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य । ३२२७ प्रे वणिजाम् । (३-३-५२)प्रे अहेर्घमा वणिजां संबन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रमाहेण चरति । तुलाप्रग्रहेण । ३२२८ रश्मौ च । (३-३-५३) प्रग्रहः । प्रवाहः । ३२२६ वृणोतेराच्छादने । ( ३-३-५४) विभाषा प्र इत्येव । प्रावारः प्रवरः। ३२३० परी भुवोऽवज्ञाने । (३-३-५५) परिभावः परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः । ३२३१ एरच (३-३-५६) चयः । जयः । 'भयादीनामुपसंख्यानं नपुंसके कादिनिवृत्यर्थम्' (वा २१६७-६८)। भयम् । इत्युपपदे श्रि, यु, पू, द्रु, एभ्यः घनित्यर्थः । अजपोरपवादः । विभाषाङि रुप्लुवोः। पञ्चम्यर्थे षष्ठी' प्राठि उपपदे रु, प्लु, श्राभ्यां घनित्यर्थः । अपोऽपवादः । अवे ग्रहो वर्ष । अव इत्युपपदे ग्रहधातोर्घञ् वा स्यात् वर्षप्रतिबन्धे इत्यर्थः । पक्षे 'प्रह' इत्यप् । देवस्येति । पर्जन्यस्येत्यर्थः । कर्तरि षष्ठी। तदाह देवकर्तृकमिति । अवग्रहः पदस्येति । समस्तस्य पदद्वयस्य विच्छिद्य पाठ इत्यर्थः । प्रे वणिजाम् । 'प्रह' इत्यपोऽपवादः । तुलासूत्रमिति । व्याख्यानादिति यावत् । तुला घटा। रश्मौ च । प्रे उपपदे प्रहधातोघञ् रश्मावपि वाच्ये इत्यर्थः । चशब्दः उक्तसमुच्चये। वृणोतेराच्छादने । प्रे उपपदे वृधातोर्घवा स्यादाच्छादने इत्यर्थः । पक्षे 'प्रह' इत्यप् । प्रावार इति ! पट इत्यर्थः । 'उपसर्गस्य घमि' इति दीर्घः । परौ भुवोऽवज्ञाने । परि इत्युपपदे अवहेलनवृत्तेर्भूधातोर्घञ् स्यादित्यर्थः एरच् । इवर्णान्ताद्धातोः अच् स्यात् भावे अकर्तरि च कारके इत्यर्थः । विषयेऽपीति । एवं च प्रायेण भावार्थ एव घअजन्ताः पुंसीति द्रष्टव्यम् । रश्मौ च। रथादियुक्तानामश्वानां संयममर्था रज्जुः रश्मिः । तस्यामभिधेयायां प्रे उपपदे प्रहेर्घश्वा स्याद्भावादौ । इह नि:कृत्वो प्रहिरुपात्तः सकृदेव तु वक्तुं शक्यः । तथाहि उदि प्रहः, समि मुष्टौ, श्राकोशे वन्योः, प्रे लिप्सायाम् , परौ यज्ञे, अवैवर्ष. प्रतिबन्धे, विभाषा प्रेवणिजाम् , इत्यादि 'परौ भुवोऽवज्ञाने' इत्यस्यानन्तरम् 'आङि रुप्लुवोः' इत्यस्तु तथा तु न कृतमित्येव । वृणोतेः। प्रावार इति । 'उपसर्गस्य घन्यमनुष्ये बहुलम्' इत्युपसर्गस्य दीर्घः । पाच्छादने किम् , प्रवरो गौः । प्रशस्त इत्यर्थः। परिभावः। 'आनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः । परत्वाद्धि कल्युटौ प्राप्तौ । तथा च पूर्वविप्रतिषेधोऽयं फलितः । एवं च वासरूपन्यायोऽत्र न
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy