SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३१ दीर्घश्च । दूतः । तातः । ३७१ जेट चोदात्तः। जीमूतः । ३७२ लोष्टपलितौ । लुनातेः कः, तस्य सुट् , धातोर्गुणः,लोष्टम् । पखितम् । ३७३ दृश्याभ्यामितन् । हरितश्येतो वर्णभेदौ । ३७४ रुहे रश्च लो वा । रोहितो मुग. अजू व्यक्तिम्रक्षणकान्तिगतिषु, घृ क्षरणदीप्त्योः, षिञ् बन्धने, एभ्यः वः स्यात् । अन इति । नलोपे कुत्वे च रूपम् । दुतनिभ्यां दीर्घश्च । दु गतौ, तनु विस्तारे, आभ्यां क्तः स्याद् धातोर्दीर्घश्व । तात इति । तस्य कित्त्वानलोपे दीघे च रूपम् । जेमूट चोदात्तः। जि जये, अस्मात्तप्रत्ययः स्यात् , तस्य चोदात्तः, मूडागमः, धातोर्दीर्घश्व स्यात् । जीमूत इति रूपम् । लोष्टपलितौ । एतौ निपात्येते। निपातनप्रकारमेवाह लुनातेरिति । लूज़ छेदने इत्यस्मात्तप्रत्ययः, सुडागमः, धातोर्गुणश्च निपात्यत इत्यर्थः । 'लोष्टानि लोष्टवः पुंसि' इत्यमरः। 'पलितं जरसा शौक्लयम्' इति च । हृश्याभ्यामितन् । हृञ् हरणे, श्यैङ् गतौ, आभ्यामितस्यात्' इति मेदिनी । दुतनि । दु गतौ, तनु विस्तारे, आभ्यां कः स्याद्धातो दीर्घश्व । दूतः प्रेष्यः । गौरादित्वान्ङीष् । दूती । कथं तर्हि 'तेन दूति विदितं निषेदुषा' इति रघुरिति चेत् । अत्राहुः-दूल परितापे इत्यस्मात् विचि दूतिरिति । 'दूत्या दूतिरपि स्मृता' इति द्विरूपकोशः । 'तातोऽनुकम्प्ये जनके इति विश्वमेदिन्यौ। बाहुलकात् शी स्वप्ने इत्यस्मादपि क्तः । शीता लागलपद्धतिः। रामपत्नी च शीता। 'शीता नभःसरिति लालपद्धतौ च शीता दशाननरिपोः सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः' इति तालव्यादौ धरणिः। सीता दन्त्यादिरप्यस्ति । 'सीता लागलपद्धतिः । वैदेहीस्वर्गगहासु' इति दन्त्यादौ मेदिनी । 'सीता लागलरेखा स्यायोमगला च जानकी' इति दन्त्यादी रमसकोशाच्च । जेः । जि जये, अस्मात् क्तप्रत्ययस्तस्योदात्तमुडागमः स्याद्दीर्घ इत्यनुवृत्त्या धातोर्दीर्घश्व स्यात् । इदं सूत्रमनार्षमिति केचित् । अत एव वृत्त्यादिप्रन्ये पृषोदरादिषु जीमूतशब्द उदाहृतः । 'जीमूतोऽद्रौ भूतिकरे देवतादौ पयोधरे' इति मेदिनी । 'वेणी खरागरी देवताडो जीमूतः' इत्यमरः । 'जीमूतः स्याद् वृत्तिकरे शक्रेऽनौ घोषके घने' इति विश्वः। लोष्ट। लूछेदने, पल गती, एतौ क्वान्तौ निपात्येते। 'लोष्टानि लेष्टवः पुंसि' इत्यमरः । अत्र पुंसीत्युभयान्वयि । तेन पुनपुंसकलिझो लोष्टशब्दः । तथा च 'स्थानेऽन्तरतमः' इति भाष्यम् । लोष्टः क्षिप्तो बाहुवेगं गत्वे. त्यादि । अत एव लेष्टुः शण्डेऽपि लोष्टः स्यात्' इति पुल्लिङ्गकाण्डे बोपालितः । 'पलितं शैलजे तापे केशपाके च कर्दमे' इति मेदिनी । हृश्या । हृञ् हरणे, श्यैद गतौ । 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति मेदिनी । 'शुक्लशुभ्रशुचि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy