SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ४०० ] सिद्धान्तकौमुदी । [ वैदिकीप्रक्रिया छन्दसि । रात्री व्यायती । लोके तु (ग) कृदिकारादिति ङीष्यन्तोदात्तः । ३४४६ नित्यं छन्दसि । (४-१-४६) बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा । नित्यग्रहणमुत्तरार्थम् । ३४४७ भुवश्च । (४-१-४७) । ङीष् स्यात् छन्दसि । विभ्वी । प्रभ्वी । 'विप्रसंभ्य' ( ३१६० ) इति दुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः । मुद्गलाच्छन्दसि लिच्च । ङीषो विश्वमानुक् चागमः । लित्स्वरः । रथीरभून्मुगलानी । ३३४८ दीर्घजिह्वी च छन्दसि । (४-१-५६) संयोगोपस्वादप्राप्तो ङीष् विधीयते । भासुरी वै दीर्घजिह्वी देवानां यज्ञवाट् । ३४४६ कद्रुकमण्डल्वोश्छन्दसि । (४-१-७१) ऊङ् स्यात् । कद्रुश्च वै कमण्डलूः । गुग्गुलुमधुजतुप तया लूना 1 प्रभूतादिभ्यः' इतिवत् । छन्दसीति । ननु 'तिमिरपटैरवगुण्ठिता रात्र्यः' इति प्रयोगो न स्यात् । छन्दसीत्युच्यते । न चेदं छन्दः । श्रसाविति निषेधाच्च । किं च वेदेऽपि रात्र्य इति प्रयोगो न स्याद् इत्याशङ्कयाह । लोके त्विति । तुशब्दो ऽनुक्तसमुच्चयार्थः । लोके जसि वेदे चेत्यर्थः । हृदिकारादिति । राशदिभ्यां त्रिरिति व्युत्पत्तिपक्षे कृदिकारान्तः । अव्युत्पत्तिपत्ते तु 'सर्वतोऽक्किन्नर्थात्' इति ङीष् बोध्यः । नित्यम् | 'बह्वादिभ्यश्च' इति वर्तते 'अन्यतो ङीष्' इत्यतो ङीषति च । तदाह । बह्वादिभ्य इति । नन्वारम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं व्यर्थमित्याशङ्कयाह । नित्यग्रहणमुत्तरार्थमिति । भुवः । विभ्वीति । 'विप्रसंभ्यो ड्वसंज्ञायाम्' इत्यतो डुप्रत्ययान्तात् ङीष् । ननु स्वयंभूरत्रापि स्यादित्याशङ्कयाह । डुप्रत्ययान्तमिति । ननु डुप्रत्ययान्तानुकरणे प्रमाणं किमत आह । उत इत्यनुवृत्तेरिति । 'वोतो गुणवचनात् ' इति सूत्रात् । ननु तर्हि डुप्रत्ययान्तस्य 'वेडिते' इति गुणे कृते भोः इति निर्देशः प्राप्नोति । तदाह । उवङादेशस्तु सौत्र इति । मुद्गला । 'इन्द्रवरुण' इति सूत्रस्थं वार्तिकमिदम् । लित्स्वर इति । लितीत्यानुगाकारस्योदात्तत्वम् । दीर्घजिह्वी । दीर्घजिह्वीति निपात्यते छन्दसि । अप्राप्तो ङीषिति । 'स्वाङ्गाचोपसर्जनात् ' इति न प्राप्नोति तत्र ह्यसंयोगोपधादिति प्रतिषेधात् । कद्रु । 'ऊडुतः' इत्यत ऊङिति वर्तते । कद्रशब्दात्कमण्डलुशब्दाच्च स्त्रियामूङ् स्याच्छन्द - 1 सहोषित्वा । श्रजसाविति किम् ?, यास्ता रात्रयः । लोके त्विति । श्रसञ्ज्ञाविषये इत्यर्थः । सब्ज्ञायान्तु लोकेपि ङीबन्त एव । वृत्तौ सज्ञाछन्दसोरित्यनुवर्त्तनात् 'राशदिभ्यान्त्रिविति' त्रिबन्त आयुदात्तो रात्रिशब्दः । नित्यग्रहणमिति । श्रारम्भ
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy